शार-अनभिमततदपेक्षोऽपि कृतज्ञतया पुरा तत्कलितमुपकारं स्मरन् दाक्षिण्यमवलम्बते तस्मिन् ।
काश-किमियदेव ।
शार-किञ्च, मत्तेभको नाम कश्चिन्निर्निमितबद्धवैरः पद्मिनीमपहर्तुं काङ्क्षति कासारमाविलीकृत्य । अपि च, तस्य सुहृदस्मद्विरामं प्रतीक्षमाणः स्वोदयाय तुहिनमण्डलो नाम कापालिकः सहचर्या हिमान्या सदा निसर्गसिद्धपद्मिनीप्रतीपशीलः प्रथते ।
काश- अहो चिन्तानिमित्तमदभ्रमार्यस्य । कयापि विधया सङ्घटयितुं तौ प्रवर्तते भवान् ।
शार – सर्वथाऽस्माभिः लक्ष्मीं सन्निधाप्य तस्या मनोरथस्साध्यः ।
काश –
- भवत्प्रसादसम्प्राप्तलक्ष्मीसान्निध्यनिर्मला ।
- पद्मिनी भास्करं प्राप्य चिरं विजयतां भुवि ॥
शार - अन्यदिदमाकर्ण्यताम् । कासारस्यात्मजः कुमुदाकरः कामयते कौमुदीम्, भास्कराल्लब्धैर्वसुभिर्वर्धितस्य सुधाकरस्य राज्ञस्सुताम् ।
काश - किमस्ति तत्रापि विरोधः ।
शार - तामाकम्य वर्तते मत्तेभकः स्वपुत्रकृते ।
काश - भगवन्, अनयोः सदृशयोः पद्मिनीभास्करयोः कौमुदीकुमुदाकरयोश्च युगपत् कथं संयोजनसम्भव इति तर्कयामि ।
शार - सर्वं दुर्घटमपि घटेत देव्या दुग्धसिन्धुदुहितुः प्रसादात् । तत्कासारमुपसरावः । (इति निष्क्रान्तौ)।
॥ शुद्धविष्कम्भः ॥
(ततः प्रविशति अनुकूलनाम्ना सचिवेन सह कासारः)
कासारः - भोः मन्त्रिन् !
कन्यापितृत्वमिह सन्ततमातनोति
चिन्तां जनस्य महतीमिति यद्वदन्ति ।
जानामि सत्यमिदमद्य पतिं सदृक्षं
वत्साऽप्नुयात्कथमिति व्यथितो विचारात् ॥