सामग्री पर जाएँ

पृष्ठम्:पद्मिनीपरिणयः.pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. I.
JOURNAL OF S. V. ORIENTAL INSTITUTE

शार-अनभिमततदपेक्षोऽपि कृतज्ञतया पुरा तत्कलितमुपकारं स्मरन् दाक्षिण्यमवलम्बते तस्मिन् ।

काश-किमियदेव ।

शार-किञ्च, मत्तेभको नाम कश्चिन्निर्निमितबद्धवैरः पद्मिनीमपहर्तुं काङ्क्षति कासारमाविलीकृत्य । अपि च, तस्य सुहृदस्मद्विरामं प्रतीक्षमाणः स्वोदयाय तुहिनमण्डलो नाम कापालिकः सहचर्या हिमान्या सदा निसर्गसिद्धपद्मिनीप्रतीपशीलः प्रथते ।

काश- अहो चिन्तानिमित्तमदभ्रमार्यस्य । कयापि विधया सङ्घटयितुं तौ प्रवर्तते भवान् ।

शार – सर्वथाऽस्माभिः लक्ष्मीं सन्निधाप्य तस्या मनोरथस्साध्यः ।

काश

भवत्प्रसादसम्प्राप्तलक्ष्मीसान्निध्यनिर्मला ।
पद्मिनी भास्करं प्राप्य चिरं विजयतां भुवि ॥

शार - अन्यदिदमाकर्ण्यताम् । कासारस्यात्मजः कुमुदाकरः कामयते कौमुदीम्, भास्कराल्लब्धैर्वसुभिर्वर्धितस्य सुधाकरस्य राज्ञस्सुताम् ।

काश - किमस्ति तत्रापि विरोधः ।

शार - तामाकम्य वर्तते मत्तेभकः स्वपुत्रकृते ।

काश - भगवन्, अनयोः सदृशयोः पद्मिनीभास्करयोः कौमुदीकुमुदाकरयोश्च युगपत् कथं संयोजनसम्भव इति तर्कयामि ।

शार - सर्वं दुर्घटमपि घटेत देव्या दुग्धसिन्धुदुहितुः प्रसादात् । तत्कासारमुपसरावः । (इति निष्क्रान्तौ)।

॥ शुद्धविष्कम्भः ॥

(ततः प्रविशति अनुकूलनाम्ना सचिवेन सह कासारः)

कासारः - भोः मन्त्रिन् !

कन्यापितृत्वमिह सन्ततमातनोति
चिन्तां जनस्य महतीमिति यद्वदन्ति
जानामि सत्यमिदमद्य पतिं सदृक्षं
वत्साऽप्नुयात्कथमिति व्यथितो विचारात्