पृष्ठम्:पद्मिनीपरिणयः.pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
JOURNAL OF S. V. ORIENTAL INSTITUTE [ XIII, 1.

सूत्र-सम्प्रति सम्प्रतिपन्नं सर्वमस्माकं साधु । तथाहि--

“ तद्रूपकं मृदुपदग्रथितं गभीरं
प्रत्यग्रवस्तु निखिलैश्च रसैः समग्रम् ।
एषा च साधुपरिषद्विदुषी कवित्वे
तौर्यत्निके च भरतस्य वयं विवर्ताः" ।

 तत् त्वर्यताम् ।

मारि-आर्य ! कयापि चिन्तया किञ्चिदस्वस्थमिव मे मनः ।

सूत्र-सा का सारविषया यदि, निगद्यताम् ।

मारि-सारविषयैव । सरसहृदयो नाम सखा मे विदितः खलु । तद्दुहितरं सुमनोभिख्यां द्युतिमन्नाम्नि तरुणे स्वयमनुरक्तां दुर्वृत्तः चरमवयसि वर्तमानोऽपि कश्चित्कामयते लब्धुं जलानुषङ्गी । तत्र सर्वां धुरं मयि न्यस्यति वयस्यः ।

सूत्र- अस्त्येव सुमनोद्युतिमतोस्सङ्घटने विधेरानुकूल्यम्, यतो भक्तं तत्र लग्नकीकृतवान् सरसहृदयः । भवांश्चावधत्ते ।

“प्रसन्नेनापि विधिना प्रत्यक्षीभूयते नहि ।
किन्तु तत्कार्यघटनानिपुणः प्रेर्यते जनः ॥

(नेपथ्ये)

साधु कुशीलव ! साधु ।

नियुङ्क्ते मां न चेद्धाता पद्मिन्या भास्करस्य च ।
संयोजने सदा चिन्ता किं भवेदीदृशी मम ॥

मारि-- कोऽयमेवं ब्रवीति ?

सूत्र-किं तन्न जानासि । मम वैमात्रेयः कनीयान् शारदानन्दयोगीन्द्रस्य भूमिकां धारयन् व्याहरन्नेवं प्रविशति रङ्गभुवम् । तदावां पद्मिनी भास्करश्च भूत्वा प्रविश्य दर्शयावः स्वचातुरीमभिनयकलायाम् । (इति निष्क्रान्तौ)

॥ प्रस्तावना ॥

(ततः प्रविशति सशिष्यः शारदानन्दः)

शार– वत्स ! काशस्तम्ब ।