पृष्ठम्:पद्मिनीपरिणयः.pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII.1.
JOURNAL OF S. V. ORIENTAL INSTITUTE

रसिकपरिषदममिलषतो मम प्रतिपद्यते विधिरनुकूलताम् । (नेपथ्याभिमुखमालोक्य) इतस्तावत् भावः । (प्रविश्य)

मारिषः--एषोऽस्म ।

सूत्रधारः-भाव ! पश्यतु भवान् नानादेशेभ्यः समागतानिह महानुभावान् ।

मारिषः-आर्य! अदृष्टचरो भवत्येतावान् क्वचन साधुसमागमः ।

सूत्रधारः -भाव ! श्रूयतामत्र कारणम् ।

पङ्क्त्याऽभियोज्य रमणीयतराण्यनांसि
तन्वन्ति केऽपि पुरतोऽग्निजलप्रयोगम् ।
आरुह्य तानि जनता घटिकाभिरेव
काभिश्चिदद्य बहुयोजनदूरमेति ॥

मारि-इतोऽपि किमपि विचित्रम् !

एकः क्वचिद्वासि सद्मनि भाजनेषु
सद्रावकेषु निहितामिह लोहतन्त्रीम् ।
सन्ताडयत्यधिकदूरगतोऽपि सद्यः
पुत्रप्रसूतिमवगम्य ददाति बीजम् ॥

सूत्र-भाव ! कृतमप्रकृतेन । अस्ति कुतूहलं परिषदो नूतनप्रयोगे ।

मारि-(स्मृतिमभिनयति)

सूत्र-किन्नावगाहते स्मृतिपथं नवं रूपकम् ?

मारि-अथ किम् ।

सूत्र-अस्ति किल ? दक्षिणकेरलेषु स्यानन्दूरपुरम्......

मारि-अहह ! तत् भगवत: पद्मनाभाभिख्यस्य परमात्मनः भोगशयनभूमिः खलु ? (सानुस्मरणमञ्जलिं बद्ध्वा)

श्रीपद्मनाभ ! कमनीयतराञ्जनाभ !
भक्तावनाभयरतेन्दुसमाननाभ ! ।
न त्वां विना भवति मे शरणं भवन्तं
नत्वा जनः किमिह वा शुचमेत्यमुत्र ॥
2