न्यधाद्गुरोर्गिरा तस्मिन् गृहीते भास्करेण तु ।
करेण भिन्ने मुकुले मणिमादाय संयमी ॥ १३ ॥
ज्ञात्वाऽस्य महिमानं 'ते दास्या'मीति मणिं दधौ ।
कासारेणादृतस्तत्र भास्करोऽरुणसंयुतः ॥ १४ ॥
उद्यानमन्दिरेऽवात्सीद्दासीदासोपलालितः ।
कदाचित्पद्मिनी सार्धं सख्या भ्रमरिकाख्यया ॥ १५ ॥
उद्यानमध्यमगमद्विरहार्तिनिपीडिता ।
भास्करो विचरंस्तत्र दृष्ट्वा तां पादपावृतः ॥ १६ ॥
भूत्वा तस्थौ वयस्येन स्वस्मिन् तस्या विदन् रतिम् ।
यन्त्रव्योमगयानेन तदा तुहिनमण्डलः ॥ १७ ॥
ध्वंसितुं पद्मिनीं यातो हिमान्या सह भार्यया ।
तं दृष्ट्वा चकितां तन्वीमाश्वास्य नृपनन्दनः ॥ १८ ॥
गोभिस्तं न्यवधीत्पापं रिपुं तुहिनमण्डलम् ।
प्रतिजज्ञे हिमानी सा 'यतः पद्मिनि ते कृते ॥ १९ ॥
हतो मे वल्लभस्तस्मात्त्वां हनिष्याम्यह' न्त्विति ।
स योगी शारदानन्दः पद्मिन्या इष्टसिद्धये ॥ २० ॥
उपदिश्य श्रियो 'मन्त्रं जपन्ती श्रियमर्चय' ।
इत्युक्त्वाऽथ पुरं प्राप्य मत्तेभस्य तु कौमुदीम् ॥ २१ ॥
आहूय तामुवाचेदं त्वन्मनोरथसिद्धये ।
'दिव्यां प्रतिकृतिं दद्यामस्पृशत्यर्चयाद्य ताम्' ॥ २२ ॥
इत्युक्त्वा पद्मिनीरूपां प्रतिमां स्पर्शमात्रतः ।
समीपवर्तिसहर्त्री कृत्वोपायेन तां ददौ ॥ २३ ॥
कौमुदीं प्रार्थयन्ती सा कुमुदाकरसङ्गमम् ।
मन्त्रेण योगिदत्तेन प्रतिमां तामपूजयत् ॥ २४ ॥
योगी मत्तेभकं प्राह 'कौमुदीभर्तुरायुषे ।
मासत्रयं व्रते तिष्ठेत् अनृढा तावद’स्त्वित्ति ॥ २५ ॥
पद्मिनी स्वसखीं प्राह 'प्रतिमा काञ्चनी श्रियः ।
आरोप्य शिबिकां पूजागृहमानीयता’मिति ॥ २६ ॥
पृष्ठम्:पद्मिनीपरिणयः.pdf/१३
दिखावट
पुटमेतत् सुपुष्टितम्
12
