पृष्ठम्:पद्मिनीपरिणयः.pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

भास्क-सखे ! प्रियाविश्लेषशोकाग्नौ दहत्यापादमस्तकम् ।
क्षिपतीव पिता तस्याः स्वविलापमयेन्धनम् ।।
कथञ्चिदहमाप्स्यामि पद्मिनीमिव वल्लभाम् ।
कासारसदृशो जातु श्वशुरो न भविष्यति ।।
अरु-सखे ! यदि भवता भूयः पद्मिनीसदृशी सुदती लभ्येत, कासारसदृशः श्वशुरश्च भवेदसंशयम् ।
भास्क---साधु साधु ! तव वचनम् ।

पद्मिनीसदृशी कान्ता भास्करस्य न जातुचित् ।
कासारसदृशः पूज्यस्तथैव न भविष्यति ॥
यस्याः कटाक्षलहरीव मधुव्रतालि
- र्यस्याः कचावलिरिवाभिनवाम्बुनीली (?) ।
यस्यास्तथा मुखमिवाम्बुरुहं विकासेि
तस्या भुवीह सहशी सुलभा क्व वा स्यात् ॥
यस्याः कुचाविव विभाति रथाङ्गयुग्मं
यस्या गतीरनुकरोति मरालयोषा
यस्यां निवासमयते कुतुकेन लक्ष्मी-
स्तस्या विना विलसितं मम जन्म कीदृक् ।।


भ्रम-हळा जहा तुमं अविआसिमुहपदुमा होसि तदा अह्माणं सहचरीणं दुःसहो खु किळेसां । (यदा त्वमविकासिमुखपद्मा भवसि तदास्माकं सहचरीणां दुस्सहः खलु क्लेशः ।
भास्क-भद्रे! कथं सहेथास्तस्याः पद्मिन्या विरहम् । यस्यास्त्वं माध्वीभिरिव मधुराभि- रुक्तिभिरानन्दितासि ।
अरु–भद्रे ! समाश्वसहि ।

भास्क-

पिहितमिव मनो मे शोकदावाग्निनाऽयं
क्बलित इव देहः क्ष्वेलतापेन सर्वः ।

98