पृष्ठम्:पद्मिनीपरिणयः.pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952]
श्रीपद्मिनीपरिणये नवमोऽङ्कः

अरु-(उत्थाप्य) वयस्य ! धैर्यं गृहाण ।

भास्क-

सा मां ध्रुवं स्वहृदये दधती म्रियेत
तामेवचेतसि दृढं कलयन्म्रियेऽहम्
आवां परत्न मिलितौ सुखिनौ भवाव
यं भावमेति वपुपश्च्यवने स हि स्यात्
(इति मूर्छति)


अरु---( वीजयन्) हा नोन्मीलयति चक्षुः । प्राणहानोद्यत एवायं सखा।

आपांसुकेलिसमयात्स्वमपांसुलाध्व
चारिन् ! सखेऽनुचरमत्र विहाय मां द्राक् ।
कैश्चिद्दिनैः परिचितां विदतः प्रियां तां
किं ते विधातुमुचिता परलोकयात्रा ।।
( इति पतति )


भ्रम--(उभावपि जलेन निषिच्य) समस्ससिहि । (समाश्वसेिहि ) ।
भास्क - -(उन्मील्य ) हन्त ! मूर्च्छितः सखा !

सखे ममोदयो नित्यं त्वां पुरस्कृत्य जायते
तादृशो मां कथं त्यक्त्वा परलोकं विगाहसे ॥
(उत्थापयति)


अरु- (भास्करं वीक्ष्य) वयस्य !

त्वद्विपत्तिदशां द्रष्टुमक्षमेण मयाऽधुना
मर्तुं व्यवसितं शीघ्रं किमर्थं मामबोधयः ॥


कासा--हा वसे !

त्वं जातमात्रा यदि लोकमन्यं तदा प्रविष्टा तव दुःखमेव ।
मां तापयेदद्य तु भास्करस्य सम्बन्धहानिर्दहतीह चेतः ।।


अरु–(स्व) युक्तमेतत् । (प्र) भास्करसम्बन्धं विना कासारस्य नास्ति हि सौगन्ध्यम् ।

97