पृष्ठम्:पद्मिनीपरिणयः.pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952]
श्रीपद्मिनीपरिणये नवमोऽङ्कः

भ्रम-हळा ! कुदो ण लख्खीअसि । (हळा ! कुतो न लक्ष्यसे ) ।
कासा-अन्यदप्यत्याहितं श्रूयते ।
भास्क–हन्त ! दैवदुर्विलसितम् ।
कासा---अरुण ! किमापन्नम् ?
अरु---( तूष्णीं वर्तते )
भास्क --किं गोपनेन ?
अरु-उद्विजते वक्तुं जिह्वा ।

कासा

प्रतिकर्तुमशक्यं वा शक्यं वा सुहृदा स्वयम्
अनिष्टमपि सञ्जातममिधातव्यमेव हेि


अरु-

अहो ! श्रुत्वा यावत्तव शुभनिदेशं सह मुदा
वयं भूमीगेहाद्बहिरिह विनिर्यातुमनसः
उदस्थाम प्रीत्या पतिमनुगता ते तनुभवा
मियाऽत्यक्षत् भो ! मामुपसरति भूतं महदिति ।।


कासा-कष्टम् ! तत: |
अरु--यावदावां परावृत्य पश्यामः तावद्भदा जलधरे सौदामनीव अन्तर्हिता ।
कासा-किं करिष्यामेि सखे ! पापा हेिमानी भैरव्यै यां तरुणीं निर्दिष्टवती सा वस्सैव न संशयः ।

वत्सौ सुन्दरवपुषौ सद्गुणपूर्णौ चिरेण संलब्धौ
कीरौ यथा बिडाली कालीतृप्त्यौ हानेष्यति हिमानी ।।


(इति पतति )

विदू–(उत्थाप्य) वअस्स! समस्ससिहि (वययस्य समाश्वसिहि ।

कासा-

स्मरामि वां शैशवमद्य वत्सौ लालम्बुमुक्ताफलमुग्धसृक्कम्
द्वित्रैर्नवीनैर्दशनैर्मनोज्ञवक्त्राब्जमस्पष्टवचोभिरामम् ॥


भास्क-

हा तादृशीह दयिते पुरतः स्थितेव
स्वं भासि मे तुहिनमण्डलमीतिभारात् ।



95