पृष्ठम्:पद्मिनीपरिणयः.pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
10
शुभकृदुत्तर एष महान् गुरुः जगति कीर्तिकलेवरमेधयन् ।
अभजदर्जुनमित्रमणेः पदं परमवाप्तचतुर्थवरेप्सितः ॥

(विवरणम्) अनेन श्लोकेन परमपदप्रवेशवत्सरादि सूच्यते । यथा, शुभकृदुत्तरेत्यनेन शोभकृद्वत्सरः सूच्यते, उत्तर इत्ययनं, गुरुरिति वासरः, अर्जुन इति शुक्लः पक्षः, मित्र इत्यनुराधानक्षत्रम्, चतुर्थ इति तिथिश्च, इत्येते सूच्यन्ते । अन्योऽर्थः स्पष्टः ।

इति श्री वरदराजसूरिसङ्गृहीतः श्रीसुन्दरराज कविराजजीवितसङ्ग्रहः ।
ये सन्त्यत्र धरातलेऽद्य सुधियो गर्भाङ्कनार्या जनाः
श्रीवैखानससन्मेतन्दुविजयाधानाय बद्धादराः ।
एते ते सुमखीन्द्रसुन्दरकविश्रेष्ठांशजाताः क्षितौ
नैजाभीष्टयुजो जयन्तु गुरुकारुण्येन संवर्धिताः ॥

                             इति,

इलत्तूर्,
15–8 –1908.

वरदराजः
अनन्तशयनसंस्थानाश्रित: