पृष्ठम्:पद्मिनीपरिणयः.pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः

कासा-कथमिव ।

मिलि-

परितः प्रतिमामध्यनिस्सरद्वह्निगोळकैः
अदाहि स मदान्धो द्राक्तदा हि सुदुराशयः

विदू-कुदो एदम् ? (कुत एतत्?) ।

मिलि-प्रतिमायां निपीडितायामन्तर्ज्जातो जातवेदाः पारदसुवर्चलगन्धकादिनिर्मितगोलेषु ज्वलितो दहेद्बहिः प्रसरन् दारूण्यपि ।

कासा-भद्र ! तत्समीपवर्तिनी सदा कौमुदी किन्तद्विपत्तौ निपतिता ।

मिलि-

जीमूतमालोक्य समापतन्तं गर्जन्तमेषा ललिताङ्गयष्टिः ।
उत्थाय शीघ्रं क्वचिदात्तभीतिर्व्यलीयताळीजनतानुयाता ॥

कासा-हन्त ! कामिनां विवेकराहित्यम् ।

सौन्दर्यदूरीकृतचित्तधैर्याः स्त्रीणां पुमांसः सुविवेकशून्याः
गम्या न गम्येयमिति प्रतर्कं विहाय सद्योऽभिमृशन्ति मोहात् ।

विदू-अच्चरिअं जीमूअकामपरवसत्तणम्, जदो पडिभं वि पदुमिणीए मोहादो आळिंगिदवंतो । (आश्चर्यं जीमूतकामपरवशत्वम्, यतः प्रतिमामपि पद्मिन्या मोहादालिङ्गितवन्) ।

कासा-

शौर्येण विद्याविभवेन वाऽपि वित्तेन वा येऽत्र भवन्ति मत्ता: ।
विनाश्य तान् लोकसुखं विधातुं धाता विना स्त्रीं न परं ससर्ज ॥

विदू-तहा एव्व । अण्णहा रावणमुहा दुरासआ कहं विणासं णेदुं सक्का होन्ति । (तथैव । अन्यथा रावणमुखा दुराशयाः कथं विनाशं नेतुं शक्या भवन्ति) ।

कासा-सखे !

बलेषु सर्वेष्वपि वेद्मि बुद्धेर्बलं वरिष्ठं न हि संशयोऽत्र
मत्तेभजीमूतमदप्रशान्ति कर्तुं क्षमं योगिमतिं विना किम्

विदू-अह इम् । (अथ किम्)

कासा-भद्र ! तत: ?

मिलि-अथ जीमूतानुयायिनस्सर्वेऽपि ‘पद्मिनीव्रतमहिम्ना दग्धोऽसमये संस्पृशस्तां महाराजः । किं ब्रूमो वयं शारदानन्दमहिमान' मिति कथयन्तः सस्वरं स्वपदं प्रपेदिरे ।

85