पृष्ठम्:पतञ्जलिचरितम्.djvu/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
४१
पतञ्जलिचरितम् ।

जनकस्ततो विहितमक्षरक्षण-
ग्रहणं निरीक्ष्य शिशुभिस्त्रिहायणैः ।
सति यौवने कथममी न भाविनः
श्रुतवन्त इत्ययममोदत स्वयम् ॥ ११ ॥

उपनीय तानुपदिदेश स श्रुती-
स्तनयं सुबुद्धिमपि तुर्यमन्तरा ।
स्वयमेव तास्तमचिरात्तु वव्रिरे
चतुरं विलासिनमिवान्ययोषितः ॥ १२ ॥

अथ द[१]र्शनानि षडपि न्यवेशय-
त्तनयेषु स त्रिषु न चान्तिमे द्विजः ।
अभजन्त तानि तमगेषु वर्षति
स्तनयित्नुरब्धिमुदकानि यान्ति हि ॥ १३ ॥

तनयानपाठयदयं पतञ्जले-
र्महतीं कृतिं मतिमतां गणैः सह ।
पठने तु भर्तृहरिरुत्सुकोऽपि तै-
र्विनिवारितश्चरमवर्णभूरिति ॥ १४ ॥

विजने जगाद पितरं कृताञ्जलि-
र्विनयेन भर्तृहरिराचरन्नमः ।
[२]हनीयपाणिनिमतानुकूलया
लवलीसुगन्धपदबन्धया गिरा ॥ १५ ॥



  1. षड् दर्शनानि. तदुक्तं शास्त्रनिर्णेये--
    ‘कपिलस्य कणादस्य गौतमस्य पतञ्जलेः ।

    व्यासस्य जैमिनेश्चैव दर्शनानि षडेव तु ॥'
  2. पञ्चदशश्लोकस्योत्तरार्धस्तदनन्तरीयस्य पूर्वार्धश्च ख-पुस्तके न स्तः