पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/30

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ যন্ত্ৰীক্ষাতোখালিঙ্কাম । ननु शरीरद्वयकारणावे तस्यार्थक्रियाकरित्वेन सतावश्र्यभावातत्कार्यशरीरद्र्यस्यापि सत्तासंभवतदपलापो न संभवतील्याशंक्य नार्थक्रियाकरित्वमेव सार्थ कि तु अबाध्यत्र्व, तश्वाधिष्ठानतत्वज्ञानबाध्यवादज्ञानस्य नास्तील्यभिप्रायेणाह न सभासन्न सदसद्धिनाभिर्न न चत्मिनः । ४० ॥ न सदिति । तहिं शशश्रृंङ्गादिवदसदेव स्यादित्यार्शक्याहनासदिति । अज्ञोऽहमस्मील्यपरोक्षतया प्रतीयमानत्वात् नाल्यन्तमसदित्यर्थः । न च सत्वनिषेधेऽसत्वै असत्वनिषेधे सत्वै वा वक्तव्ये ! परस्परविरुद्धयोरन्यतरनिषेधेऽन्यतरावश्र्यभावादिति वाच्यं; परमते घटाल्यन्तभावे घटतदल्यन्ताभावयोरभाववत् सत्वासत्वयोरप्यभावोपपत्तिरिति भावः । तर्हि केवलसदसद्वाभावेऽपि तदुभयरूपत्वं स्यादित्यार्शक्याइ - न सदसदितेि । एकस्यैकदैव सदसदूपत्वस्य विरुद्धत्वादित्यर्थ: । ननु तदज्ञानमात्मनः सकाशाद्भिन्नं न वा ? भिन्नत्वे अद्वैतहानिः । अभिन्नवे बाध्याज्ञानाभिन्नत्वेनात्मनोऽपि बाध्यत्वपत्तिरेिस्यत अह---भिन्नाभिन्नमिति । भिन्नत्वाभिन्नत्वयोः परस्परविरुद्धयोरपि भावः पूर्ववदेव द्रष्टव्यः ! यद्यपि न भिर्न नाभिर्ध्न नापि भिन्नाभिर्ध्न कुतश्चिदिल्यस्य सतोऽसतः प्रत्येकं मिळितस्य च प्रतियोगित्वमुष्यत इति आनन्दगिरीये व्याख्यातम् । तथापि वार्तिके अ'मन एव कण्ठरवेण मेदादिप्रतियोगित्वमुक्तमिति एवं व्याख्यातम् ॥ ४० ॥ ननु सत्वादिना निर्वक्तुमशक्यत्वेऽपि सभागत्वादिना निर्वक्तुं शक्यत एवेलार्शक्य सभागर्व नाम सावयवत्वं । तश्वावयवरूपकारणासमवेतत्वं । तझाज्ञानस्यानादित्वेन नास्तीत्याह न समार्ग न निर्भाग न चाप्युभयरूपकम् । ब्रह्मालैकत्वविज्ञानहेयं मिथ्यात्वकारणात् ॥ ४१ ॥