पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/26

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4ද් पञ्जीकरणवार्तिकम। तमोऽध्यात्ममित्यत्रोक्तम् । अन्यथा जागरावस्थोक्तिप्रस्तावे तस्यानावसरप्रसङ्गात् | तचेह शरीरग्रहृष्णेन गृहीतमिति बोध्यम् ॥ ३० ॥ ननु * तत्कार्ये च विराड्भवे' र्दित्यत्र समष्टिव्यष्टिशरीरयोरभिधानात् समष्टौ च वैश्वानरशब्दितस्य वैराजस्याभिमानित्वात कर्थ व्यष्टयभिमानिनो विश्वस्य तदुभयाभिष्मानित्वमिलत आह विश्र्श्व वैराजरूपेण पश्येद्वेदनिवृत्तये । विश्वमिति । वैराजस्य रूपमिव रूपै यस्य सः तथा । भावप्रधानो निर्देशः, वैराजरूपत्वेनेत्यर्थः । वैराजैः विश्वात्मत्वेन पश्येदित्यर्थः । हिरण्यगर्भरूपेण चिन्तयेदिल्यादावयेवमेवार्थः । यथाश्रुते विश्वस्य वैराजान्तर्भावे विश्वस्य प्राधान्यै न स्यात् । तथा च सति प्रल्यगात्मबोधनै न भवेत् । वैराजदीनामीश्वरावस्थामेदवेन प्रत्यगात्मावस्थभेदत्वाभावात् । तथा सति * अकारमात्रं विश्वः स्यात्? * अकारं पुरुषं विश्वमुकारे प्रविलापयेत्' इत्यादिवक्ष्यमाणा विश्वादिप्रधानव्यपदेशाः विरुध्येरन्निति । एतदुक्तं भवति - एकत्रैव चैतन्थस्य समष्ट्ष्यिध्यभिमानभेदेन भेदात्, जीवनामपि 'सर्षे जीबाः सर्वमयाः? इर्तिं श्रुत्या अपरिच्छेदात् परिच्छिन्नव्यष्टयभिमानकृतः परिच्छेदभ्रमः। तन समष्टिव्यटयोः स्थूलत्वसाम्येनाभेदे चिन्तिते *परिच्छेदाभिमाननिवृत्या परिच्छेदभ्रमनिवृत्तौ तदभिमानिनोरपि विश्ववैराजयोरभेददर्शनै स्यादिति ।

  • एत‘त्रयमकारः ? इ्ञादेिनोक्तम् पदानां मालाष्ट्रं चाभेदै श्रौतक्रममनुसृलैव, 'अकारमात्रं क्श्ःि स्यात? श्ल्यादिंना क्क्ष्यामीत्यभिसंधीय अपश्धीकृतेल्यादिंनीतर्फे द्वितीयपादं व्याचट्टे ड्रानेन्द्रियील्वादिनाज्ञानेन्द्रियाणि पञ्चैव पश्च कर्मेन्द्रियाणि च * ।। ३१ ॥

4 • अ, परिछिन्न 2. क्या !