पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/23

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संव्याख्यम ! ጀኞኣ - جعـــــــسفڅخه sधेिदेवतमित्युक्तम ! वरुणस्याधिष्ठातृत्वात् रसस्य चाबात्मकत्वात् 'शत्रो मित्नश्र्श वरुणः ' इत्यन्न " देवतानुगतस्य गणनाच्च तत्र देवतेति भावः ॥ घ्राणमध्यात्मपित्युक्तं घ्रातव्यं गन्धलक्षणम् । अधिभूतं तदित्युक्तं ° पृथिव्यत्त्राधिदैवतम् ।। १८ ॥ ब्राणेद्रियस्य पार्थिवत्वात् पृथिव्यभिमानिदेवतायास्तन्न देवतात्वमुचितभिति पृथिव्यत्राधिदैवतमित्युक्तम् ! यद्वा * दिग्वातार्कप्रचेतोश्चीति ? संप्रदायश्लोके अश्विनोर्बाणाधिदेवतात्याोकेः, बडवाभूतसूर्यपत्तीनासिकाम्यां निर्गतत्वेन पुराणप्रसिद्धश्च तयोरेवाधिदैवतत्वौचिल्याच्च इह पृथिवींशब्देन तावेवीलौ । अधूतौ वा इमौ मनुष्यचराविष्यत्न तयोर्मनुष्यवत् पृथिवीसम्बन्धश्रवणात् । यद्यपि * वायुः प्राणो भूत्वा नासिके प्राविश ? दिल्यत्न वायोदेवतात्वमुकै तथापि नासिकासंचारिश्वासरूपवायोर्गन्धग्रहणसहकारित्वमावेण तथोत्तम् । वस्तुतस्तु तत्र वायुशब्देन तत्सहचारी पूर्वोक्कदेवतैव ग्राह्मेति न विरोधः ।। १८ ।। वैशेषिकादयः - कोर्मन्द्रियणि न सन्त्येव इस्ताद्यवच्छिन्त्रात्मनि प्रयत्नोत्पत्तौ ततः एव हस्तादौ व्यापारोत्पत्तिसंभवादित्याहुः । तदयुक्तं, अग्निर्वाग्भूत्वेल्यादेश्रुतििविरोधात् । कुणित्वादिप्रापककर्मप्रतिबद्वन्द्रियाभावे कुणित्वगुवाद्यसंभवापतः । अन्यथा तत्तदोलकावच्छिन्नात्ममनस्संयोगादेव ज्ञानोत्पत्tिसंभवेन ज्ञानेन्द्रियाणामप्यभावप्रसङ्गचेत्यभिप्रेल्य कर्मन्द्रियेघूत्तं विभागमाइ वागेित्यादिना । वागध्यात्मभिति प्रोक्तं वक्तव्यं शब्दलक्षणम् । अधिभूतं तदित्युक्तमग्निस्तत्वाधिदैवतम् ॥ १९ ।। वागादयश्च यथाक्रमै राजसाकाशादिभूतकार्याणीति बोद्धव्यम् ॥१९॥ .. अ. इन्द्रिय देवंत्ता · । 2. अश्विनावच्चिदैवतम् ।