पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/19

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लक्ष्याख्यम ! ) rt श्रुतिस्तावदाथर्वणे ‘पृथिवी च पृथिवीमात्रा च' इल्यादिना स्थूलसूक्ष्मभूत्तकथनप्रस्तात्रे ‘वायुश्च वायुमात्रा चाकाशश्चाकाशमाना च' इति तयोरपि स्थूलसूक्ष्मभेदं दर्शयति । स्थूलत्वं च पञ्चीकृतत्वमेवान्यस्यासंभवात् ।। * पञ्चीकृतानि. भूतानि स्थूलानीत्युच्यते बुधै:' इत्युतत्वाच । स्मृतिरपि स्कान्दे ब्रह्मगीतासु पञ्वीकृत्य शिवाज्ञयेत्यादिः । न्यायश्च श्रुतौ त्रिवृत्करणोक्तिबलादत्रिवृत्कृतानां स्थूलव्यवहाराष्नर्होर्व गम्यते; अन्यथा तदुतिवैयर्थ्यांत । अत्रिवृत्कृनभूतकार्याणामििन्द्रियादीनामतीन्द्रियत्वेन स्पष्टव्यवहागदर्शनाच्च त्रिवृकिरणमर्थवदिति वक्तलैंग्रेम। एवं पच्चीकरणाभवे आकाशवायुम्यामपि स्पष्टावकाशदानादिस्थूलव्यवहारो न स्यादिलेवै श्रुतिस्मृतिन्यायादिमत् पञ्चीकरणमङ्गीकर्तव्यम् ! निवृत्करणश्रुतिस्तृ, छान्दोग्ये भूतन्नयसृष्टिश्रुतिः यथा पञ्चभूतोपलक्षणार्था वियदधिकरणन्यायेन , तथा निवृत्करणश्रुतिरपि पञ्चीकरणोपलक्षणार्था । चाक्षुषत्वापत्तिस्तु वैशेष्यातु तद्वाद इति न्यायेन अर्थभूयस्त्वादेव परिहृतेति भावः ॥ ८-१० ॥ एवमुपोद्वृततया सृष्टिमभिधाय नित्यमुक्ते अत्मनि अन्नर्रिमस्त*द्बुद्धित्वेन मायाकार्यवेन च तस्य आरोपत्वै चोक्तम्।। इदानी तस्य ओङ्कारेणापवादसौकर्याय आरोपितस्य कृत्स्नस्य हैविध्यकरणार्थ पञ्चीकृतेत्याद्याचार्यवाक्यं व्याचप्टे - पार्श्वीकृतानीत्यदिना । पञ्चाकृतानि भूतानि तत्कार्य च *विराङ्भवेत्। स्थूलं शरीरमेतत्स्यादशरीरस्य चात्मनः ।। ११ ॥ विराट्शब्दार्थमोह- स्थूल शरीरमिति । अनेन व्यष्टिसमष्टिशरीरद्वयमप्युक्तम् । ननु तस्य स्थूलशरीराङ्गीकारे, अस्थूलमित्यादिश्रुतिविरोध इत्याशङ्कय वस्तुतः अशरीरस्यः शरीरसंबन्धासम्भवं वदन् तस्य मृषत्वमाह -- अशरीरस्य चेति । चोऽवधारणे । वस्तुतः कालत्रयेऽपि शरीस्सम्बन्धरहितस्येत्यथैः * ॥ ११ ॥ t. तद्रूपत्वेन ।। 2 विराड्भूत् à. द्वितस्यैवेत्यर्थः ।