पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/13

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तव्याश्यम् । t किं च वेदोचारणस्य पापनिवर्तकत्वस्मरणालौकिकवाक्यापैक्षया वेदवाक्योच्चारणस्यार्थस्मरणद्वारा ज्ञानप्रतिबन्धककल्मषनिवर्तकत्वेन शीघ्रमप्रतिबन्धज्ञानोत्पादकत्वै विशेष इति वक्तव्यम् । अर्थबोधकस्वस्योभयत्नापि तुल्यत्वेन प्रकारान्तरेणातिशयस्य वक्तुमशक्यत्वात् । एवं च सति ओकारस्य सर्ववेदसारवेिन सर्ववेदात्मकत्वातदुख्रारणस्य सर्ववेदोचारणत्वाततो बहुकल्मषनिवृत्या शीधमप्रतिबन्धज्ञान ततो भवति । किं च , ओमिल्यात्मार्न युञ्जीतेल्यादिबहुश्रुतिषु तस्मिन्नादरदर्शनाञ्च तेन * चित्तसमाधार्न प्रकाशनीयमिति । तत्राधिकारिणमाह-मुमुक्षूणामिति । अन्न चोङ्कारप्रकाश्र्यं तत्त्वं विषयः , मोक्षः काम्यमानत्वान्मुख्यं प्रयोजनै, चित्तसमाधानशब्दिर्तं तत्त्वज्ञानमवान्तरप्रयोजनम् , प्रकरणस्य फलस्य च जन्यजनकभावस्संवन्धः , अधिकारिणः स्वकीयप्रयोजनकर्वे * प्रकरणेन संबन्धः, मुमुक्षुरधिकारील्यनुबन्धचतुष्टयॆ प्रवृल्यङ्गमर्थादुक्तमिति द्रष्टव्यम् ॥१॥ इह भगवता भाष्यकारेणाध्यारोपापवादाभ्यामू ओकारेण प्रत्यग्ब्रह्माभेदप्रतिपत्तिप्रकारं दर्शयितुमधिष्टानस्य वास्तर्वै रूपम् अध्यारोप्यप्रपञ्चस्य सृष्टिं च सिद्धवत्कृत्य अध्यारोपमात्रमन्नूदितम् ॥ वार्तिकाचार्यस्तु उत्तानुक्तद्विरुक्तचिन्तात्मकत्वाद्वार्तिकस्यानुक्तं तदुभयै वक्तुकामः आदावध्यारोपात्पूर्वमवस्थितमधिष्ठानामस्वरूपमाह अासीदेकं परं ब्रह्म नित्यमुत्तमविक्रियम् । तत्स्वमायासमावेशाद्वीजमव्याकृतात्मकम्। २ ।। आसीदेकमिति । ब्रह्म देशकालवस्तुपरिच्छेदश्यूत्र्य अत एव एकै सजातीयविजातीयस्वगतभेदशून्ये परं परमानन्दरूपै नित्यमुक्त कलत्रयेऽपि ALSMAMALALSLeLSLSLeLSLLALS ASSLALAMALSMeLeLM LA AqSqMqMSALALLSSMSeLeeLeASASiASLSLM AM qLqe MAAALS SS SSL qSLALeMM S LLeMqLALAL LASSAeLeLALAqLLeTeeLeLeArALAqLAS AS g तेनैव समा 2 प्रयोजनजन