पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२

  • पञ्चतन्त्रम् *

[१ मित्र- युद्धाय प्रस्थितः। एवं निश्चित्य प्रत्यूपे दन्तधावनं कृत्वा तां प्रोवाच-'सुभगे! समस्तैः शत्रुभिर्हतैरन्नं पानं चाऽऽस्वादयिष्यामि। कि वहुना- स्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस्त्वयाऽऽत्म- पिता यत्प्रभाते प्रभूतेन सैन्येन सह नगरान्निष्क्रम्य योद्धव्यम् । अहवाकाशस्थित एव सर्वास्तान्निस्तेजसः करिष्यामि । पश्चा- त्सुखेन भवता हन्तव्याः। यदि पुनरहं तान्स्वयमेव सूदयामि तत्तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात्ते तथा कर्त. व्या यथा पलायन्तो हन्यमानाः स्वर्ग न गच्छन्ति ।' साऽपि तदाकर्ण्य पितुः समीपंगत्वा सर्व वृत्तान्तंन्यवेदयत्। राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय सुसंनद्धसैन्यो युद्धार्थ निश्चक्राम। कौलिकोऽपि मरणे कृतनिश्चयश्चक्रपाणि- गगनगतिर्गरुडारूढो अत्रान्तरे भगवता नारायणेनातीताऽनागतवर्तमानवेदिना स्मृतमात्रो वैनतेयः संप्राप्तो विहस्य प्रोक्तः-'भो गरुत्मन् ! जानासि त्वं यन्मम रूपेण कौलिको दारुमयगरुडे समारूढो राजकन्यां कामयते ?' , सोऽब्रवीत्-'देव ! सर्व ज्ञायते तञ्चेष्टितम् , तर्तिक कुर्मः सांप्रतम् ?' चन्द्रेऽमावास्याया-स्वमण्डलसंस्थे-स्वाश्रिते सति, दिनाधीश -सूर्य ,राहुणा- स्वर्भानुना, विगृह्यते युध्यते । शरणागतरक्षणाय महान्तस्तेजस्विनो विपदमपि अनुभवन्ति-इत्यर्थ । चन्द्रोऽमावास्याया सूर्यमण्डलमुपयातीति, सूर्यग्रहणञ्चाऽ- मावास्यायामेव भवतीति च प्रसिद्धम् । मण्डलं-सूर्यविम्बम् , स्वराष्ट्रच ॥२२॥ तां राजपुत्रीम् । सुभगे सौभाग्यशालिनि !, प्रिये !। आत्मपिता-स्वज- नक. । प्रभूतेन अतिमहता। निस्तेजस शक्तिहीनान् । सुखेन-अनायासेन । सूढयामि-मारयामि । वैकुण्ठीया गति =वैकुण्ठलोकप्राप्ति । ते दुष्टास्ते राजान । पलायन्तो हन्यमाना. भीता दशदिशो द्रवन्तस्त्वत्पित्रा हन्यमाना.। 'पलायन् यदि हन्यते न तस्य स्वर्गगतिर्भवतीतिति धर्मशास्त्रव्यवस्थिति.। आकर्ण्य=श्रुत्वा । गगनगति =आकाशसञ्चारी । अतीतानागतवर्तमानवेदिना-सर्वज्ञेन । वैनतेय गरुड । कामयते-उपभुते। चेष्टितम् आचरणम् । साम्प्रतम् इदानीम् ।