पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम्

[५ अपरीक्षिता एवं श्रुत्वा सुवर्णसिद्धिस्तमनुज्ञाप्य स्वगृहं प्रति निवृत्तः। ® इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रेऽपरीक्षितकारकम् & अनुज्ञाप्य तं प्रार्थ्य, तदाज्ञां च लब्ध्वेत्यर्थः । श्रीहरिः । इति जगद्विदितमाहात्म्य-षट्शास्त्रवाचस्पति-मरुमण्डलमार्तण्ड-पण्डितराज- कैलासवासि-श्रीस्नेहिरामशास्त्रिणां पौत्रेण, 'प्रतिवादिभयङ्करभयङ्कर- विद्यावाचस्पति-न्यायशास्त्राचार्य-कैलासवासि-श्रीशिवनारायण- शास्त्रिणा पुत्रेण, सतिसार्वभौमश्री 'राजलक्ष्मी गर्भसम्भवेन साकेतपुरवासि सेठश्रीराधाकृष्णजीपोदारलब्ध. साहाय्येन, श्रीगुरुप्रसादशास्त्रिणा विर- चितायां पञ्चतन्त्राऽभिनवराज- लक्ष्यामपरीक्षितकारिता भीमपञ्चमतन्त्रम् ।। समाप्तञ्चदं पञ्चतन्त्रं नाम नीतिशत नया A BURUNDI Concursos CPT सर्वविधपुस्तकप्राप्तिस्थानम्- भार्गव पुस्तकालय, गायघाट वनारस सिटी। ligumumam OMNIU!!ITISHA!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!!MUTF