पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् ।

बहुना ? सर्वेपि ते वानरा विविधायुधलगुडपापाणादिभि ातादिता:-इति । अथ सोऽपि वानरयूथपस्तं पुत्रपौत्रभ्रातृसुतभागिनेयादि- संक्षयं शात्वा पर विषादमुपागतः। सन्त्यक्ताहारक्रियो वनाद्वनं पर्यटति । अचिन्तयञ्च-'कथमहं तस्य नृपाऽपसदस्याऽनृणतां कृत्येनापकृत्य करिष्यामि ? । उक्तश्च- 'मर्षयेद्धर्षणां योऽत्र वशजां परनिर्मिताम् । भयाद्वा यदि वा कामात्स ज्ञेय' पुरुपाधमः' ।। ७६ ।। अथ तेन वृद्धवानरेण कुत्रचित्पिपासाकुलेन भ्रमता पशिनी- 'पण्डमण्डितं सरः समासादितम् । तद्यावत्सूक्ष्मेक्षिकयाऽवलोक- यति तावद्वनचरमनुष्याणां पदपतिप्रवेशोऽस्ति, न निष्क्रमणम् । ततश्चिन्तितम्-'नूनमत्र जलान्ते दुष्टग्राहेण भाव्यम् । तत्पनिनी- नालेमादाय दूरस्थोऽपि जल पिबामि ।' तथानुप्टिले तन्मध्याद्राक्षसो निष्क्रम्य रत्नमालाविभूषित- कण्ठस्तमुवाच-'भोः! अत्र यः सलिले प्रवेशं करोति स मे भक्ष्यः' इति । तन्नास्ति धूर्ततरस्त्वत्समोऽन्यो यः पानीयमनेन विधिना . मास । व्यापादिता =राजपुरषैर्हता । भातृसुत =भ्रातुपुत्र । भागिनेय =भगिनी- सुत । परम् अत्यन्तम् । विपाद-गोम् । त्यक्ताहारक्रिय =परिवर्जितभोजन- व्यापार । पर्यटति भ्राम्यति। नृपापसदस्य दुष्टस्य राज्ञ । कृत्येन केनचित् कर्मणा । अपकृत्य अपकारं कृत्वा । अनृगता-वैरनिर्यातनेनाऽऽनृण्य । धर्पणा= पराभवम् । परै शत्रुभि ; निर्मिता-कृताम् । कामात्-लोभादिना ॥ ७६ ।। पिपासाकुलेन-तृप्णार्तेन । पद्मिनीषण्डेन मण्डित कमलिनीकदम्बशोभि- तम् । 'अब्जादिकदम्बे षण्डमस्त्रियाम्'-इत्यमर । सूक्ष्मेक्षिकया विवेकशालिन्या दृष्ट्या। वनचराश्च तेषा-पदपक्षिप्रवेश =चरणचिह्नावलिप्रवेश.। निष्क्रमण= निर्गम । जलान्ते जलमध्ये । दुष्टग्राहेण दुष्टेन जलजन्तुना । पद्मिनीनालं-कम- लिनीनालदण्डम् । तन्मध्यात्-सरोमध्यात्। धूर्ततर. चतुरतर । पानीयं-जलम् । १ पमिनी ( कमल की लता ) को नाल बांस की तरह पोलो होता है।