पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम्

[५ अपरीक्षित - -- कासयुक्तस्त्यजेच्चौर्य, निद्रालुश्चेत्स पुंश्चैलीम् । जिह्वालौल्यं रुजाक्रान्तो, जीवितं योऽत्र वाञ्छति ॥५०॥ अपरं-त्वदीयं गीतं न मधुरस्वरम् , शङ्खशब्दानुकारं दूरा- दपि श्रयते । तदन क्षेत्रे रक्षापुरुषाः सुप्ता. सन्ति । ते उत्थाय वध बन्धनं वा करिष्यन्ति । तद्भक्षय ' तावदमृतमयीश्चिर्सटी, मा त्वमत्र गीतव्यापारपरो भव । तच्छुत्वा रासभ आह-भोः क्नाश्रयत्वात्त्वं गीतरसं न वेत्सि, तेनैतद्रवीषि । उक्तञ्च- शरज्ज्योत्स्नाहते दूरं तमसि प्रियसन्निधौ । धन्यानां विशति श्रोत्रे गीतझङ्कारजा सुधा ॥५१॥ शृगाल आह-'माम ! अस्त्येतत्, परं न वेसि त्वं गीतम् केवलसुन्नदसि । तत्कि तेन स्वार्थभ्रंशकेन ?' । रासम आह- घिग्धिमूर्ख, किमहं न जानामि गीतम् ? । तद्यथा तस्य भेदाः । शृणु- अनर्थप्रचालनेन=विपत्तेः स्वयमेवाह्वानेन। कि-न प्रयोजनम्। चौरकर्मप्रवृत्तौ चौर्य रतौ । अत्र लोके । चौरैः स्तेनै. । जारैः पारदारिकै. । योऽत्र जीवितं वाञ्छति सः । कासयुक्तः कासरोगी, चौर्य-स्तेयं, त्यजेत्- जह्यात् । निद्रालुः निद्रातुरश्चेत् , पुंश्चली कुलटा, स-जीवितं वाञ्छन् । रुजाऽऽ क्रान्तः रोगी। जिह्वालौल्यं रसनाचाञ्चल्यं, त्यजेत्-इत्यर्थः ॥ ५० ॥ अपर- किञ्च । मधुरस्वरं माधुर्यशालिस्वरयुक्तं । शङ्खस्य शब्दमनुकरोति तत् - शङ्ख शब्दानुकारं-शङ्खध्वनिसदृशम् । रक्षापुरुषा. रक्षका । अमृतमयी: अमृत. मधुराः । वनाश्रयत्वात् वनवासरतत्वात् । तमसि अन्धकारे। दूर-दूरतरं। शरदि या ज्योत्स्ना चन्द्रिका, तया हते-दूरीकृते सति, प्रियजनसन्निधौ-श्रोत्रे-कर्णे, गीतझङ्कारजा गानोत्थिता, सुधा-पीयूषं, धन्यानां भाग्यशालिनामेव कर्णे विशति-प्रविशति ॥ ५१ ॥ उन्न दसि सगर्व वदसि । 'कठोरमुन्नदसी'त्यपि पाठः । न जानामि कि-जानाम्येव । गीते,-(७-) निषाद-ऋपभ-गान्धार-षड्ज-मध्यम-चैवत , १ 'चर्म चौरिका मिति पाठः । तत्र-चमचौरिका-परस्त्रीलम्पटत्वम् ।