पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४

  • पञ्चतन्त्रम् *

[४ लब्ध- प उक्तञ्च यतः- न यत्र शक्यते कर्तुं साम दानमथापि वा। भेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः ॥ ७३ ।। किञ्च-लर्वगुणसम्पन्नोऽपि भेदेन बध्यते । उक्तञ्च यतः- अन्तस्थेनाऽविरुद्धेन सुवृत्तेनाऽतिचारुणा। अन्तर्भिन्नेन सम्प्राप्तं मौक्तिकेनाऽपि बन्धनम् ।। ७४ ॥ एवं सम्प्रधार्य तस्याभिमुखो भूत्वा गर्वादुन्नतकन्धरःसस- म्भ्रममुवाच-'माम ! कथमत्र भवान्मृत्युमुखे प्रविष्टः । येनेष गजः सिंहेन व्यापादितः, स च मामेतद्रक्षणे नियुज्य नद्यां स्नानार्थ गतः । तेन च गच्छता मम समादिष्टम्-'यदि कश्चि- दिह व्याघ्रः समायाति, तर्हि त्वया सुगुप्तं ममावेदनीयं येन वनमिदं मया निर्यानं कर्तव्यम् । यतः-पूर्व व्याणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः। तद्दिनादा- रभ्य व्याघ्रान्प्रति प्रकुपितोऽस्मि' । तच्छ्रुत्वा व्याघ्रः सन्त्रस्त. स्तमाह-'भो भागिनेय ! देहि मे प्राणदक्षिणाम् । त्वया तस्यात्र चिरायातस्यापि मदीया काऽपि वार्ता नाख्येया।' एवमभिधाय सत्वरं पलायाञ्चके। अथ गते व्याघ्र तत्र कश्चिद् द्वीपी समायातः। तमपि दृष्ट्वा- ऽसौ व्यचिन्तयत्-'दृढदंष्ट्रोऽयं चित्रकः, तदस्य पादिस्य गजस्य यथा चमच्छेदो भवति तथा करोमि । एवं निश्चित्य तमप्युवाच-'भो भगिनीसुत ! किमिति चिरादृष्टोऽसि ? । अन्तःस्थेन अभ्यन्तरस्थेन, अन्तरङ्गेण च । सुवृत्तेन=सुशीलाचारेण, वर्तुलेन च । अन्तर्भिन्नेन भेदमाप्तेन । सच्छिद्रेण च ॥ ७४ ॥ उन्नतकन्धरः गर्वोद्धरग्रीवः । 'शिरोधि कन्धरा ग्रीवे'त्यमर । मृत्युमुखे- सङ्कटे। ( मौतके मुख में )। निर्व्याघ्रं व्याघ्रशून्यम् । शून्ये एकान्ते । तस्य सिहस्य । चिरायातस्य कदाचिदपि समायातस्य । आख्येया कथनीया। पला- योञ्चक्रे पलायितः। द्विपी-शार्दूलः । ('चौता')। दृढदंष्ट्रः-तीक्ष्णदन्तः। . .