पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

अथवा युक्तमिदमुच्यते- क्षते प्रहारा निपतन्त्यभीक्षणमन्नक्षये दीप्यति जाठराग्नि. । आपत्सु वैराणि समुद्भवन्ति वामे विधौ सर्वमिदं नराणाम् ॥६३।। तत्कि करोमि ? । किमनेन सह युद्धं करोमि । किवा सानैव सम्बोध्य गृहान्निःसारयामि ? कि वा भेदं दानं वा करोमि । अथवाऽमुमेव वानरमित्रं पृच्छामि ? । उक्तञ्च- 'यः पृष्वा कुरुते कार्य प्रष्टव्यान्स्वहितान्गुरून् । न तस्य जायते विन्न' कस्मिश्चिदपि कर्मणि' ॥ ६४॥ एवं सम्प्रधार्य भूयोऽपि तमेव जम्बूवृक्षमारूढं कपिमपृ. च्छत्-'भो मित्र ! पश्य मे मन्दभाग्यतां यत्-सम्प्रति गृहमपि मे बलवत्तरेण मकरण रुद्धं, तदहं त्वां प्रष्टुमभ्यागतः। कथय किं करोमि ? । सामादीनामुपायानां मध्ये कस्यात्र विपयः ? । स आह-'भोः कृतघ्न! पापचारिन् ! मया निषिद्धोऽपि किं भूयो मामनुसरसि ? । नाहं तव मूर्खस्योपदेशमपि दास्यामि ।' तच्छ्रुत्वा मकरः प्राह-'भो मित्र! साऽपराधस्य मे पूर्वस्नेह- मनुस्मृत्य हितोपदेशं देहि ।' वानर आह-'नाहं ते कथयिष्यामि यद्भार्यावाक्येन भवताऽहं समुद्रे प्रक्षेप्तुं नीतः, तदेवं न युक्तम् । यद्यपि भार्या सर्वलोकादपि वल्लभा भवति तथापि न मित्राणि बान्धवाश्च भार्यावाक्येन समुद्रे प्रक्षिप्यन्ते । तन्मूर्ख ! मूढत्वेन नाशस्तव प्रागेव निवेदित आसीत् । यतः- सतां वचनमादिष्टं मदेन न करोति यः । स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥ ६५ ॥ मकर आह-'कथमेतत् ? । सोऽब्रवीत्- ९. घण्टोष्ट्रकथा करिमश्चिद्धिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति वणादौ । विधौ दैवे ॥६३॥ प्रष्टव्यान-प्रश्नयोग्यान् । विघ्नः विपत्तिः । अनेन- शत्रुभूतमकरेण । घण्टोष्ट्र =बद्धघण्ट.-उष्ट्र ॥६५॥ रथकार: वर्द्धकिः । ('बढई -