पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ] * अभिनवराजलक्ष्मीविराजितम् * च पशुपुरुषासक्तया सम्प्रेर्य कृपान्तः पतितः। साऽपि पहुं गृहीत्वा कस्मिंश्चिन्नगरे प्रविष्टा। तत्र शुल्कचौर्यरक्षानिमित्त राजपुरुपैरितस्ततो भ्रमद्भिस्तन्मस्तकस्था पेटा दृष्टा, बलादा- रच्छिद्य राजाने नीता। राजा च यावत्तामुद्धाटयति, तावत्तं पड़ें ददर्श । ततः सा ब्राह्मणी विलापं कुर्वती राजपुरुषानुपमेव तत्राऽऽगता राज्ञा पृष्टा-को वृत्तान्तः?' इति । साऽब्रवीत्-'ममैष भर्ता व्याधिबाधितो दायादसमूहैरुद्वे- जितो मया स्नेहव्याकुलितमानसया शिरसि कृत्वा भवदीयनगरे आनीतः। तच्छ्रुत्वा राजाऽब्रवीत्-'ब्राह्मणि! त्वं मे भगिनी, ग्रामद्वयं गृहीत्वा भर्ता सह भोगान्भुञ्जाना सुखेन तिष्ठ ।' अथ स ब्राह्मणो दैववशात्केनापि साधुना कूपादुत्तारितः - परिभ्रमंस्तदेव नगरमायातः,-तया दुष्टभार्यया दृष्टो राज्ञे निवे- दितश्च–'राजन् ! अयं मम भर्तुर्वैरी समायातः ? । राज्ञापि चध आदिष्टः । सोऽब्रवीत-'देव ! अनया मम सक्तं किश्चिदृहीत- मस्ति, यदि त्वधर्मवत्सलः तदा दापय ।' राजाऽब्रवीत्-'भद्रे ! यत्त्वयाऽस्य सक्तं किञ्चिदृहीतमस्ति तत्समर्पय ।' सा प्राह-'देव । मया न किश्चिदृहीतम् ।' ब्राह्मण आह- यन्मया त्रिवाचिकं स्वजीविताधं दत्वं तद्देहि । अथ सा राजभयात्तथैव 'त्रिवाचिकमेव जीविताध मया दत्तम्'-इति जल्पन्ती प्राणैर्विमुक्ता । पमुपुरुषासक्तया पड्डप्रणयासक्तया। सम्प्रेर्य-दृढ हस्ताभ्या प्रहृत्य । ('वका देकर' )। कूपान्त =कूपमध्ये । शुल्क प्रामादिप्रवेशे राजदेयो भागः । (चुंगी)। (पेटा=पिटारी)। आच्छीय अपहृत्य । ('जबरदस्ती छीन कर' ) । ता- पेटाम् । व्यधिवाधित रोगाकान्त । दायादसमूहै। बन्धुवान्धवैः (हिस्सेदार)। उद्वेजित =पीडित । उत्तारित =निष्कासित । दुष्टभार्यया-पुश्चल्या स्वपत्न्या । आदिष्ट =आज्ञप्त- । मम सकं-मदीयम् । वर्मवत्सल. धर्मरक्षक । 'तद्दापये'ति पाठान्तरम् । तथैव-शुचिर्भूत्वा, यथा त्वया दत्तं तयैव वा । त्रिवाचिकं- ..