पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम्

[ ३ काको- 7 दिने दिने प्रक्षिपति । न च ते मूर्खा उलूका विजानन्ति,यदेष स्वकुलायमस्मदाहाय वृद्धिं नयति । अथवा साध्विदमुच्यते- अमित्रं कुरुते मित्रं, मित्रं द्वेष्टि हिनस्ति च । शुभं वेत्त्यशुभं, पापं भद्रं, दैवहतो नरः ।। २१७ ।। अथ कुलायन्याजेन दुर्गद्वारे कृते काष्ठनिचये, सजाते सूर्यो- दयेऽन्धतां प्राप्तेषूलूकेषु सत्सु स्थिरजीवी शीध्र गत्वा मेघवर्ण- माह-स्वामिन् ! दाहसाध्या कृता रिपुगुहा, तत्सपरिवारः समें -त्यैकैको वनकाष्ठिका ज्वलन्ती गृहीत्वा गुहाद्वारेऽस्मत्कुलाये प्रक्षिप, येन सर्वे शत्रवः कुम्भीपाकनरकप्रायेण दुःखेन नियन्ते । तच्छ्रुत्वा प्रहृष्टो मेघवर्ण आह-'तात ! कथयाऽऽत्मवृत्तान्तम् ? चिरादद्य दृष्टोऽसि।' स आह-'वत्स! नायं कथनस्य कालः, यतः-कदाचित्तस्य रिपोः कश्चित्प्रणिधिर्ममहागमनं निवेदयि- • प्यति, तज्ज्ञानादन्धोऽन्यत्रापसरणं करिष्यति। तत्त्वर्यतां! -स्वर्यताम् ! उक्तञ्च- शीघ्रकृत्येपु कार्येपु विलम्बयति यो नरः। तत्कृत्यं देवतास्तस्य कोपाद्विनन्त्यसंशयम् ।। २१८ ।। तथाच- यस्य यस्य हि कार्यस्य फलितस्य विशेपतः। क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।। २१९ ।। वनकाष्ठं ( 'वनकठा' 'लकड़ी' )। एषः काकः । अमित्रंशत्रु, शुभम्-अशुभ- मिति मित्रमिति वेत्ति । पापं दुष्टं, भद्रं शोभनमिति वेत्ति। दैवहतः दुर्भाग्य- पीडित ॥ २१७ ॥ कुलायव्याजेन स्वनीडच्छलेन । काष्टनिचये काष्टराशौ। समेत्य-मिलित्वा । कुम्भीपाकनरकयन्त्रणासमेन । तात हे पितृव्य ! । अन्धः- अन्धीभूतोऽपि । शीघ्रकृत्येषु-शीघ्रं करणीयेषु ॥ २९८ ॥ फलितस्य-फलावस्था- मागतस्य । क्षिप्र-त्वरितम् । रसम्सारम् । अत्र यस्य तस्येति पाठा-. न्तरम् ॥ २१९॥ १ 'मित्राणि तस्य नश्यन्ति अमित्रं नष्टमेव चेति पा०।