पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति.]

  • अभिनवराजलक्ष्मीविराजितम् *

१९३ का वार्ता ? न्वतिदुर्वलोऽसि !, कुशलं ?, प्रीतोऽस्मि ते दर्शनात् ।' एवं ये समुपागतान्प्रणयिनः प्रहादयन्त्यादरा- तेषां युक्तमशङ्कितेन मनसा हाणि गन्तुं सदा ।।६७॥ गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाऽप्यधः । तत्र ये सदने यान्ति ते शृङ्गरहिता वृषाः ।। ६८ ॥ नाभ्युत्थानक्रिया यत्र नोऽऽलापा मधुराक्षराः। गुणदोषकथा नैव तत्रै हh न गस्यते ।। ६९ ।। तदेकमउप्राप्त्याऽपि त्वं गर्वितस्त्यक्तसुहृत्स्नेहो नैतद्वेत्सि यत्त्वया मठाश्रयव्याजेन नरकोपार्जनं कृतम् ? । उक्तञ्च- नरकाय मतिस्ते चेत्पौरोहित्यं समाचर । वर्ष यावत्किमन्येन मठचिन्तां दिनत्रयम् ।। ७० ॥ तन्मूर्ख ! शोचिर्तव्येऽप्यर्थे त्वं गर्वितः। तदहं त्वदीयं मठं रात्रावपि परित्यज्य यास्यामि । अथ तच्छ्रुत्वा भयत्रस्तमना स्ताम्रचूडस्तमुवाच-'भो भगवन् ! मैवं वद, न त्वत्समोऽन्यो मम सुहृत्कश्चिदस्ति, परंतच्छूयतां गोष्ठीशैथिल्यकारणम् । 'एष दुरात्मा सूपकः प्रोन्नतस्थाने धृतमपि भिक्षापात्रमुत्प्लुत्यारोहति, भिक्षाशेषञ्च तत्रस्थं भक्षयति । तदभावादेव मठे मार्जनक्रियापि न भवति । तन्मूषकत्रासामर्थमेतेन वंशेन भिक्षापात्रं मुहु- मुंहस्ताडयामि। नान्यत्कारण'मिति। अपरमेतत्कुतूहलं पश्यास्य अभ्यागत. अतिथि । साह्लाद-सस्नेहं । कुशलम् अपि तव कुशलम् । एव ये प्रणयिन =सुहृद । प्रह्लादयन्ति-हर्षयन्ति, तेषामेव या॑णि गृहान् प्रति, गन्तुमुचितम्, नान्येषामित्यर्थ ॥ ६७ ॥ गृही-गृहस्वामी। दिगो वीक्षेत -इतस्ततो पश्येत् । अध=भूमि वा वीक्षेत, तेषा गृहे गच्छन् पुरुप, शृद्धरहितो वृप =वलीवर्दो मूर्ख एव ॥ ६८ ॥ मठचिन्ता-मठरक्षादिक्म् । पाठान्तरे माठपत्यं मठाधिपतित्वं ('महन्ती') 'पत्यन्तपुरोहितादिभ्यो यगितियक् ॥७॥ 0 १ का वार्ताऽतितुदुर्वलोऽसि पा० । २ 'प्रत्याययन्त्यादरात्' पा० । ३ 'नालापमधुरा गिरः' । ४ 'तस्य हर्ये'। ५'माठपत्य'मिति पा०।६'शोचितव्यस्त्व गर्व गत ।'-पा० ।