पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८

  • पञ्चतन्त्रम् *

[२ मित्र- तस्माच्च तेन च तदा च तथा च तच्च तावञ्च तत्र च कृतान्तवशादुपैति ॥ २० ॥ तत्प्राप्तं मयैतद्वन्धनं जिह्वालोल्यात् । साम्प्रतं त्वं सत्वरं पाशविमोक्षं कुरु ।' तदाकर्ण्य हिरण्यकः प्राह- अर्धार्धाधोजनशतादामिषं वीक्षते खगः । सोऽपि पार्श्वस्थितं दैवाइन्धनं न च पश्यति !॥२१॥ 'तथा च- रविनिशाकरयोग्रहपीडनं गजभुजङ्गविहङ्गमबन्धनम् । मतिमतां च निरीक्ष्य दरिद्रतां विधिरहो बलवा'निति से मतिः॥२२॥ तथा च- 'व्योमैकान्तविहारिणोऽपि विहगाः संप्राप्नुवन्यापदं बध्यन्ते बडिशेरगाधसलिलान्मीनाः समुद्रादपि । दुर्णीतं किमिहास्ति ? किञ्च सुकृतं ? कः स्थानलाभे गुणः ? कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥ २३ ॥ एवमुक्त्वा चित्रग्रीवस्य पाशं छेत्तुमुद्यतं स तमाह-'भद्र ! मा मैवं कुरु, प्रथमं मम भृत्यानां पाशच्छेदं कुरु, तदनु ममाऽपि च!' तच्छुत्वा कुपितो हिरण्यकः प्राह-'भोः ! न युक्तमुक्त भवता, यतः-स्वामिनोऽनन्तर भृत्याः। स आह-भद्र । मा मैवं वद, मदाश्रयाः सर्व एते चराकाः, अपरं स्वकुटुम्वं परित्यज्य समागताः, तत्कथमेतावन्मात्रमपि सम्मानं न करोमि । उक्तञ्च- आत्मकर्म-स्वभोग्यं फलं, तत् तथैव-तत्रैव स्थाने कृतान्तवशात्-अदृष्टवात्, उपैति आगच्छति । उपैति-तं जनो भुते इति वा ॥ २० ॥ अर्धार्धात्=पादमितात् योजनशतात् । ( २५ योजन=१०० कोश )। आमिषं-स्वभक्ष्यं मासम् । खग. गृध्रादि ॥ २१॥ ग्रहपीडन-राहुग्रहणक्लेश । गजभुजङ्गविहङ्गाना हस्तिसर्पपक्षिणा । बन्धनंजालादिना बन्धनम् । अहो ! आश्चर्ये, विधि =दैवम ॥ २२ ॥ व्योमेति । गगनमात्रसञ्चारिणोऽपि पक्षिण , चन्धनरूपामापदं प्राप्नुवन्ति । वडिशै =मत्स्यग्रह्णसाधनेर्जलान्त स्था अपि मत्स्या वध्यन्ते। कि दुष्कृतं ? पापं, किवा सुकृतं-पुण्य १, विशिष्टजलादिदुर्गमस्थानलाभे .