पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६

  • पञ्चतन्त्रम् *

[१ मित्र- 1 शिशुः। तच्छ्रुत्वा ते प्रोचुः-'भोः ! न सत्यमभिहितं भवता, किं श्येनः शिशुं हर्तुं समर्थो भवति ?' । स आह-'भो भोः ! श्रूयतां मद्वचः- तुलां लोहसहस्रस्य यत्र खादन्ति मूपिकाः । 'राजंस्तत्र हरेच्छथेनो वालकं नात्र संशयः ॥ ४४७ ॥ ते प्रोचुः-'कथमेतत् ?' । ततः स (श्रेष्ठी--सभ्यानामने आदितः सर्व वृत्तान्तं निवेदयामास । ततस्तैर्विहस्य द्वावपि तो परस्परं संबोध्य तुलाशिशुप्रदानेन सन्तोषितौ । अतोऽहं ब्रवीमि- 'तुलां लोहसहस्रस्य-' इति । । तन्मूर्ख ! सञ्जीवकप्रसाद- मसहमानेन त्वयैतत्कृतम् । अहो साध्विदमुच्यते- प्रायेणाऽत्र कुलान्वितं कुकुलजाः, स्त्रीवल्लभं दुर्भगा, दातारं कृपणा, ऋजूननृजवस्तेजस्विनं कातराः। वैरूप्योपहताश्च कान्तवपुपं, सौख्यस्थितं दुःस्थिता, नानाशास्त्रविचक्षणञ्च पुरुपं निन्दन्ति मूर्खाः सदा ॥४४८॥ तथा च-मूर्खाणां पण्डिता द्वेष्या, निर्धनाना सहाधनाः । तिनः पापशीलानामसतीनां कुलस्त्रियः ॥ ४४९ ॥ तन्मूर्ख ! त्वया हितमप्यहितं कृतम् । उक्तञ्च- पण्डितोऽपि वरं शत्रुर्न मूर्यो हितकारकः । वानरेण हतो राजा, विप्राश्चौरेण रक्षिताः ।।४५० ॥ दमनक आह-'कथमेतत् । सोऽब्रवीत्- २२. नृपसेवकवानर-कथा कस्यचिद्राज्ञो नित्यं वानरोऽतिभक्तिपरोऽगसेवकोऽन्तः- न्यायः। ('दुहाई सरकार की' ) सभ्याना=निणेतृणा ('जज मजिस्ट्रेट' )। संवोध्य-उपदिश्य । ('समझा-बुझाकर')। खीवल्लभ-स्त्रीप्रिय, दुर्भगाः- कुलटा., असौभाग्यशालिन्यश्च ॥ ४४८ ॥ १'वित्त स्थितं निर्धना'। २'धर्माश्य पापिनः' । १ न तु मित्रमपण्टितम् । स्ववध्याय नृतश्वीरो वानरेण इनो नृपः' पा० ।