पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- तुलां लोहसहस्रस्य यत्र खादन्ति मूपिकाः ।। राजस्तत्र हरेच्छयेनो वालकं नात्र संशयः ॥ ४४२॥ दमनक आह-'कथमेतत् ?' । सोऽब्रवीत्- २१. लौहतुलावणिवपुत्रकथा अस्ति कस्मिंश्चिदधिष्टाने जीर्णधनो (नाडुको) नाम वणि- क्पुत्रः । स च विभवक्षयाद्देशान्तरगमनमना व्यचिन्तयत्- यत्र देशेऽथवा स्थाने भोगा भुक्ता स्ववीर्यतः । तस्मिन्विभवहीनो यो वसेत्स पुरुपाधमः ।। ४४३ ॥ तथा च-येनाहङ्कारयुक्तेन चिरं विलसितं पुरा। दीनं वदति तत्रैव यः परेपां-स निन्दितः ॥ ४४४ ॥ तस्य च गृहे लोहपलसहस्रघटिता पूर्वपुरुपोपार्जिता तुला ऽऽसीत् । तां च कस्यचिच्छ्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशा न्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच-भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला। स आह-भोः ! नास्ति सा त्वदीया तुला, मूपिकैक्षिते'ति। जीर्णधन आह-भोः ! श्रेष्ठिन् ! नास्ति दोषस्ते यदि मूपिकैर्भ- क्षितेति । ईडगेवायं संसारः, न किञ्चिदत्र शाश्वतमस्ति । परमहं नद्यां स्मानार्थ गमिष्यामि, तत्त्वमात्मीयं शिशुमेनं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय-इति । सोऽपि निजचौर्य- शैद्धितः स्वपुत्रमुवाच-'वत्स! पितृव्योऽयं तव स्नानार्थ यास्यति, तुलां-तोलनसाधनम् ('तराजू' 'तखडी')। लोहसहस्रस्य-लोहपलसह- स्रस्य, ( पल-१ छटाक, १००० पल-१ मण २२॥ सेर )। हे राजन् ! तत्र तस्मिन् देशे ग्रामे वा ॥ ४४२ ॥ अधिष्टाने ग्रामे । 'जीर्णधन' इत्यस्य स्थाने 'नाडुक' इति पुस्तकान्तरे पाठ । विभवक्षयात् । विलसित-सुखेन स्थितम् । परेषा पुरतो दीनं वसति-तिष्ठति । वसतीत्यत्र वदतीति पाठान्तरम् ।। ४४४ ॥ १ 'श्येनः कुभरहत्तन, कि चित्रं यदि पुत्रहत्' इति पा० । २ चौर्यभयात्तस्य शक्षितः' इति मुद्रिनः पाठ ।