पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् के

१४३ पितृपैतामहं स्थानं यो यस्याऽत्र जिगीषति । स तस्य सहजः शत्रुरुच्छेद्योऽपि प्रिये स्थितः ।।३९६।। यन्मया स उदासीनतया समानीतोऽभयप्रदानेन याव- त्ताव दहमपि तेन साचिव्यात्प्रच्यावितः। अथवा साध्विमुच्यते- दद्यात्साधुर्यदि निजपदे दुर्जनाय प्रवेश तन्नाशाय प्रभवति ततो वाञ्छमान. स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावकाशोऽधमानां जारोऽपि स्याद्गृहपतिरिति श्रूयते वाक्यतोऽत्र ।।३९७।। तेन मया तस्योपरि वधोपाय एष विरच्यते, देशत्यागाय वा भविष्यति । तच्च त्वां मुक्त्वाऽन्यो न ज्ञास्यति । तद्युक्तमेतत् स्वार्थायानुष्ठितम् । उक्तञ्च यतः-- निस्त्रिशं हृदयं कृत्वा वाणीमिक्षुरसोपमाम् । विकल्पोऽत्र न कर्त्तव्यो-हन्यादेवाऽपकारिणम् ॥३९८।। अपरं-मृतोऽप्यस्माकं भोज्यो भविष्यति । तदेकं तावद्वैर- साधनम् , अपरं साचिव्यञ्च भविष्यति, तृप्तिश्च'-इति । तहुण. त्रयेऽस्मिन्नुपस्थिते कस्मान्मा दूषयसि-त्व जाड्यभावात् ? । ॥ ३९४ ॥ तेनैव शत्रुणा, रोगेण च ।। ३९५ ॥ पितृपैतामहं वंशपरम्पराप्राप्त, स्थानम् अधिकारादि । जिगीषति-जेतुमिच्छति । जिघृक्षतीत्यर्थ । सहज = स्वभाविक । प्रिये-हिते । स्थित उद्युक्तोऽपि ॥ ३९६ ॥ स =सञ्जीवक । उदासीनतया अपरिचितभावेन । समानीत =सिहसमीपं प्रापित । तेन सञ्जीव- केन । साचिव्यात-मन्त्रिपदात् । प्रच्यावित दूरीकृत । निजपदे - स्वस्थाने । तन्नाशाय साधुजननाशाय । प्रभवति-प्रयतते । वाञ्छमान =तत्पदं वाञ्छन् । ( ताच्छील्ये चानश् ) । अत्र-जगति। जारोऽपि-गृहपति -गृहस्वामी, 'सञ्जात' इति शेष । इति इत्थ । वाक्यत =वृद्धवाक्यत । श्रूयते-आकर्ण्यते। कयेयमन्य- तोऽनुसन्धया ॥ ३९७ ॥ तस्य-पभस्य । एष =भेदरूप , मुक्त्वा-विहाय, स्वार्थाय-स्वकार्यसिद्धये। निस्त्रिश खड्गसमम् । 'नृशस' मिति पाठे-नृशस= करमित्यर्थ । वाणी-वचनम् , इक्षुरसोपमाम्=सितोपमाम् ( 'मिश्री की तरह