पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४

  • पञ्चतन्त्रम् *

[१ मित्र- मास्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्येधुश्च तत्र शयने क्वचिद्भाम्यन्नग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्णवदना प्रोवाच-भो अग्निमुख ! कुतस्त्वमत्राऽनुचितस्थाने समायातः?, तद्यावन्न कश्चित्पश्यति तावच्छीघ्रं गम्यताम्'-इति । स आह-'भगवति ! गृहागतस्या- ऽसाधोरपि नैतद्युज्यते वक्तुम् । उक्तञ्च- एह्यागच्छ समाश्वसाऽऽसनमिदं, कस्माञ्चिरादृश्यसे ?, का वार्ता ? न्वतिदुर्वलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं नीचजनेऽपि युज्यति गृहं प्राप्ते सतां सर्वदा, धर्मोऽयं गृहमेधिनां निगदितः स्मातर्लघुः स्वर्गदः ॥२७६|| अपरं-मयानेकमानुपाणामनेकविधानि रुधिराण्यास्वादिता न्याहारदोपात्कटुतिककषायाम्लरसास्वादानि । न च मया कदा- चिन्मधुररक्तं समास्वादितम् । तद्यदि त्वं प्रसादं करोपि, तदस्य नृपतेर्विविधव्यञ्जनानपानचोष्यलेह्यस्वाद्वाहारवशात्-(अस्य )- शरीरे यन्मिष्टं रक्तं सक्षातं, तदास्वादनेन सौख्यं संपादयामि जिह्वायाः,-इति । उक्तञ्च- रङ्कस्य नृपतेर्वापि जिह्वासौख्यं समं स्मृतम् । गयनस्थान गयनगृहम् । शुक्कैति । श्वेतवस्त्रद्वयसन्धिस्थिता। अन्येद्यु:- कस्मिंश्चिहिने । मत्कुणः रक्तप खट्वाकीट । विपण्णवदना-म्लानवटना भृत्वा ('उदास मुख होकर') । अनुचितस्थाने स्वावस्थानाऽयोग्ये। स्थाने राजशयन- प्रच्छदपटे । गृहागतस्य अतिथे । अमाधो. दुष्टस्यापि । एतत् ईदृशं वचः । आसनमिद गृहाणाऽत्रोपविगे ति शेष । नु-इति वितर्के, अतिदुबलोमि अति- दुर्वल इव प्रतिभामि । कि कारणं तदृदेत्यर्थ । अय धर्म -गृहमधिनाम-गृहस्था- नाम् । लघु यथा स्यात्तथा द्रागेव,-स्वर्गद =स्वर्गप्रद -स्मृतिवेदिभिरुक्त.॥२७॥ प्रसादम्-अनुग्रहम् । व्यन्जनानि-नानाविधानि पञ्चान्नानि, लवणार- चाकादिघटितानि जिल्लामौख्यकराणि भक्ष्याणि वा।। 'निमकीन' 'पक्कान') अनपानाढय -भव्य-पेयविगेपा.। रक-दरिद्र । सम-तुल्यमेव । तन्मात्रं-