पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोहापिधानभङ्गाय यत्कर्मको हि यदन्नतो वीक्षमाणोऽपि यत्र त्वस्येति साटोपं यत्र स्यात्संशयो नासौ यात्सद्धाविदमः यथा जात्यमणे: यथौ प्राज्ञे तथैवायं यथा विशुद्ध अाकाशे यथा स्वापनिमित्ते यदथ च प्रवृत्त यत यदवस्था व्यनक्तीति यदा ना तत्त्वमस्यादे यदा सर्वे प्रमुच्यन्ते यद्धि यस्यानुरोधेन यद्यद्विशेषणं दृष्टं यद्यात्मधर्मोऽहङ्कार यावद्यावान्तरस्याय यावन्त्यश्चेह विद्यन्ते युक्तिशब्दौ पुराप्यस्य युष्मदर्थे परित्यत्ते युष्मदस्मद्विभागज्ञे यैरद्राक्षीत्पुरात्मानं अनक्रमणिका । • • • ६८ १०३ ८४ १९७ ८५ १७७ ८४ ७२ १७७ १८७ १८३