पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायादौ श्रोतृचतुष्टयमुपन्यस्तम् । तत्र कृत्स्नानात्मनिवृत्तौ सत्यां यः प्रात्यगात्मन्यवाक्यार्थतां प्रतिपद्यते स क्षपिताशेषान्तरायहेतुरिति न तं प्रति वक्तव्यं किञ्चिप्यवशिष्यते । योऽपि वाक्यश्रवणमात्रादेव प्रतिपद्यते तस्याप्यतीन्द्रियशक्तिमत्त्वान्न किञ्चिदप्यपेक्षितव्यमस्ति । यश्च श्राविततत्त्वमस्यादिवाक्यः स्वयमेवान्वयव्यतिरेको कृत्वा तदवसान एव वाक्यार्थ प्रतिपद्यतेऽसावपि यथार्थ प्रतिपन्न इति पूर्ववदेवोपेक्षितव्यः । यः पुनरन्वयतिरेको कारयित्वापि पुनःपुनर्वाक्यं श्राव्यते यथाभूतार्थप्रतिपत्तये तस्य कृतान्वयव्यतिरेकस्य सतः कथं वाक्यं श्राव्यत इति । उच्यते । नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा । न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ॥६४॥


वाक्येति । वाक्यं त्वम्पदार्थशोधकं “कतम आत्मा” “कोऽयमात्मे"त्यादिकम् । प्रत्यक्षमन्वयव्यतिरेकजन्यमात्मानात्मविवेकानुभवनम् । ताभ्यां प्रमाणाभ्यामियानर्थः सकलानात्मविविक्तः कूटस्थः प्रत्यगात्मा प्रतीयतेऽनुभूयत इत्यर्थः । तर्हि तत्त्वमस्यादिवाक्यमनर्थकं प्राप्तमित्याशङ्ख्य मैवं तस्यैव मूलाज्ञाननिवर्तकत्वादित्याह अनर्थकृदिति ॥ ६३ ॥ ननु यदि तत्त्वमस्यादिवाक्यं तमोनिवर्तकं तर्हि सकृत्प्रवृत्तमेव प्रत्यक्षवत्स्वकार्य कुर्यादित्याशय क्षपिताशेषप्रतिबन्धेऽधिकारिविशेषे तथैवास्त्वित्यभ्यनुज्ञायाक्षपितप्रतिवन्धेऽधिकारिविशेषे प्रतिबन्धक्षयमपेश्यान्वयव्यतिरेकसहकृतं पुनःपुनराश्राव्यमाणं स्वकार्य कुर्यादिति दृष्टान्तेन प्रतिपादयन्नुत्तरश्लोकसंदर्भस्य तात्पर्यमाह द्वितीयाध्यायेति । तत्र दृष्टान्तं तावदर्शयति नवसंख्येति । यथा दशसंख्याकाः पुरुषाः समुद्दिष्टसमिदाहरणादिप्रयोजनाः संभूय ग्रामादरण्यं गतास्ततस्ततः परि-