पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
तृतीयोऽध्यायः ।

मान माख्रद्धपतितो भवति । यदि पुनर्यदृच्छातः प्रवतते तदा न कश्चिद्दोष इति । विधिपरिप्रापित इति
बूमो यत आह ।
तृतीयोऽध्यायः ।
 न्वयव्यतिरेकाभ्यां यत्का युष्मदर्शशेषतः ॥ ४ ॥
 युष्मदर्थे परियते पूर्वोतैर्हतुभिः श्रुतिः ।
 वीक्षापन्वस्य कोऽस्मीति तत्वमित्याह सौहृदात् ॥ ५ ॥
अत्रापि चोदयन्ति सांख्याः । शरीरेन्द्रियमनोबुद्धि-


नास्तीत्याह यदि पुनर्यदृच्छात इति । रागत इत्यर्थः । ज्ञानसाधनविषया प्रवृत्तिविधिप्रयुक्तवेति पक्षं स्वीकुर्वन्परिहरति विधीति । विधि विनापि श्रवणादौ प्रवृत्तिरुपपादितेत्याशङ्कय तदुत्तरत्वेन श्लोकमवतारयाति यत आहेति । शमादीति । “शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येदि'त्यादिवाक्ये ज्ञानस्य विधेयत्वाद्यत्पश्येत्तच्छान्त्यादिगुणयुक्तो भूत्वेति ज्ञानसाधने विधेः पर्यवसाना*चञ्छूोतव्यो मन्तव्य' इति च विधानाच्छूवणादेर्दष्टोपायत्वेऽपि नियःमाद्दष्टविशिष्टतया ज्ञानसाधनत्वस्यावश्याभ्युपेयत्वादेवंविशिष्टाधिकारिणः सम्भवात्रोक्तदोष इत्यर्थः । केनोपायेनेत्यत आह अन्वयव्यतिरेवाभ्यामिति ॥ ४ ॥

 ननु किमन्वयव्यतिरेकाभ्यामेव वाक्यानिरपेक्षाभ्यामात्मदर्शनमिति नेत्याह युष्मदर्थेति । युष्मदर्थे यायोक्तहेतुभिरनात्मकतया परित्यत्ते सत्य तायपरमानन्द्रस्वरूपस्यात्मनोऽन्नाद्यज्ञानव्यवहितत्वात्कोऽहमित्यनिर्धारितासाधारणात्मस्वभावतया पयलोचनासमाकुलस्याधिकारिणो मातृकल्पा श्रुतिस्त्वं तदेवासीति सौहृदादज्ञाननिरसनायाहेत्यर्थः ॥ ५ ॥

 आत्मानात्मविवेके सत्यप्यशाननिवृत्तये वाक्यं प्रवर्त्तत इत्युक्तम् । १५९