पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४७
एकविंशः सर्गः।

जानां वृक्षलताधुन्मूलने सामर्थ्यं युक्तमेवेत्यर्थः। दानशूरो महाप्रभावश्च त्वादृशः कोपि नास्तीति भावः। सत्यभामया याचितः पारिजात इन्द्रं जित्वोन्मूल्य सत्यभामाङ्गणे श्रीकृष्णेन स्थापित इति हरिवंशोक्तिः। निर्ऋतिव्रततिमिति पाठे-'स्यादलक्ष्मीस्तु निऋतिः' इत्यमरः॥

बालकेलिषु तदा यदलावीः कर्परीभिरभिहत्य तरङ्गान् ।
भाविबाणभुजभेदनलीलासूत्रपात इव पातु तदस्मान् ॥८०॥

 बालेति ॥ हे कृष्ण, त्वं तदा कृष्णावतारसमये भूयसीषु बालकेलिषु मध्ये कर्परीभिः स्फुटितघटशकलैः कृत्वा यमुनाजलतरङ्गान् अभिहत्य तेषामभिघातं कृत्वा तानेकप्रयत्नेनालावीरच्छैत्सीरिति यत्, तत्कर्परीभिस्तरङ्गलवनं कर्तृ उषाहरणावसरे भावि करिष्यमाणं बाणासुरभुजभेदनं तल्लक्षणा लीला विलासस्तत्संबन्धी सूत्रपात इव प्रथममार्जवच्छेदनाभ्यासरूपमिवास्मान्रक्षतु । अक्षरपङलेर्ॠजुत्वार्थं प्रथमं खटिकादिम्रक्षितसूत्रपातनं क्रियते । तक्षादिभिरपि काष्ठस्यार्जवच्छेदनार्थं गैरिकादिम्रक्षितसूत्रपातनं क्रियते । तद्वद्वाणासुरभुजार्जवच्छेदनार्थं कर्परीभिरभिहत्य तरङ्गलवनं यदकारि तत्तव बालक्रीडनमस्मानवत्वित्यर्थः । कर्पर्याघातेन तरङ्गच्छेदनं बालजातिः। अवतारप्रभोजनं चोक्तम् ॥

कर्णशक्तिमफलां खलु कर्तुं सज्जितार्जुनरथाय नमस्ते ।
केतनेन कपिनोरसिशक्तिं लक्ष्मणं कृतवता हतशल्यम् ॥८१॥

 कर्णेति ॥ हे श्रीकृष्ण, ते नमोस्तु । किंभूताय ते-उरसि लग्ना इन्द्रजिन्मुक्ता शक्तिर्यस्य तं लक्ष्मणं द्रोणपर्वतानीतविशल्यौषधिप्रक्षेपेण हृतं निष्कासितं शक्तिलक्षणं शल्यं यस्य तादृशं कृतवता केतनेन ध्वजास्तम्भपताकारूपेण कपिना हनूमता कृत्वा कर्णस्य शक्तिमाङ्गिकं बलं, अथच-इन्द्रदत्तां शक्तिम्, अफलां कर्तुमिव सज्जीकृतो योजितोऽर्जुनरथो येन तस्मै । नरनारायणरूपाय । यो हि यत्र कर्मणि दृष्टशक्तिः स एव तत्र नियोक्तुमुचितः। हनूमांश्च शक्तिविफलीकरणे दृष्टप्रभावस्तस्मात्कर्णशक्तिविफलीकरणार्थमिवार्जुनरथे तं स्थापितवानसीति भक्तवत्सलाय तुभ्यं नम इत्यर्थः। यो मर्मभूतामुरःस्थां शक्तिं विफलीकरोति स श्रवणस्थां सुतरां विफलीकरोत्येवेति च्छलेनोक्तिः। खलु इवार्थः । उरसिशक्तिः, 'अमूर्धमस्तकात्-' इत्यलुक् ॥

नापगेयमनयः सशरीरं द्यां वरेण नितरामपि भक्तम् ।
मा स[१] भूत्सुरवधूसु[२]रतज्ञो दिव्यपि व्रतविलोपभियेति ॥ ८२ ॥


  1. मा स्म' इति पाठो जीवातुसुखावबोधासमतः ।
  2. ’सुरताज्ञः इति पाठमाक्षित्य ’सुरतं संभोगस्तस्याज्ञो मा स्म भूदिति व्याख्याय ’सुरतदक्ष इति पाठस्तु दुर्योज्यत्वादुपेक्ष्यः’ इति सुखात्रबोधायोमुक्त्तम्