पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२१
अष्टादशःसर्गः।


दिति भावः। अददर्शत 'णिचश्च' इति तङ् । ('[१] ऋदृशोऽङि गुणः' ।) तां [२] बुद्ध्यर्थत्वात्कर्मत्वम् ॥

 एवं भैम्या भावलाभवेगभङ्गोपायमुक्त्वा नलस्य भावलाभवेगभङ्गभङ्गीमाह-

तत्क्षणावहितभावभावितड्वादशात्मसितदीधितिस्थितिः ।
स्वां प्रियामभिमतक्षणोदयां भावलाभलघुतां नुनोद सः ॥११५॥

 तत्क्षणेति ॥ स प्रियाया अभिमते क्षणे स्वेष्टसमये भैमीभावलाभौत्सुक्यात्पूर्वमेवोदय उत्पत्तिः समयो यस्यास्तां भावलाभे स्वां निजां बिन्दुच्युतौ लघुतां शीघ्रतां नुनोद अन्यचित्तीकरणेन व्यलम्बयदित्यर्थः । तदेवाह-किंभूतः-तस्मिन्नेव क्षणे निजभावौत्सुक्यसमयेऽवहितभावेनैतस्या इव ममापि भावलाभश्चेत्स्यात् , तर्हि विषमरतत्वाद्वैरस्यमेव स्यात् , अतस्तुल्यकालमेवोभयोर्भावलाभं करवाणीति सावधानतयोक्तप्रकारेणैव सावधाने वा भावे चित्ते भाविता ध्यानवासनादिभिश्चिन्तिता द्वादशात्मनः सूर्यस्य, सितदीधितेश्चन्द्रस्य, स्थितिमर्यादा गगनगमनादिप्रकारो येन सः। तद्ध्यानेन निजबीजस्तम्भनार्थं स्वस्यैव संपादितवैचित्त्यः सन्निति यावत् । अथ च-सावधानतया कृता सूर्यचन्द्रापरपर्यायेडापिङ्गलाख्यदक्षिणवामनाडीस्थयोर्मरुतोः स्थितिः स्थैर्यं येन । कुम्भितपवन इत्यर्थः । अन्यचित्ततासंपादनेन नासावायुस्तम्भनेन चोपायेनैकसमयोभयभावप्राप्तिपर्यन्तं स्वीयं भावं स्थिरीचकारेति भावः । एतेन भङ्गया नलस्य योगाभ्यासोपि सूचितः, अन्येन तथा कर्तुमशक्यत्वात् । 'दक्षिणनासामुद्रणे पुरुषस्य, वामनासिकामुद्रणे योषितो बिन्दुस्तम्भो भवति' इति कामशास्त्रातूस्वीयं तदीयं च भावं स्थिरीचकारेति वा । विस्तरेणालम् ॥

 इदानीं समरतमाह-

स्वेन भावजनने स तु प्रियां बाहुमूलकुचनाभिचुम्बनैः।
निर्ममे रतरहःसमापनाशर्मसारसमसंविभागिनीम् ॥ ११६

 स्वेनेति ॥ स तु नलः पुनः स्वेन स्वयमेव भावजनन उभयोर्भावप्राप्तिसमये स्वेन सह वा स्वेनात्मनैव का यद्भावजननं तस्मिन्सति वा । स्वस्य भावजनकसमय इति यावत् । तत्र बाहुमूलं कक्षा, कुचौ नाभिश्च एतेषां चुम्बनैः कृत्वा रतस्य रहसि समापना तज्जनितं परमकाष्टापन्नं शर्म सुखं, समापनारूपो वा शर्म, सारस्तस्य समस्तुल्यो यः संविभागौऽशस्तद्वतीं समरतप्रापणेन सुखिनीं निर्ममे चकार । स्वेनेत्यस्य प्रथमद्वितीयव्याख्ययोः कक्षादिचुम्बनं जातिः । तृतीयायां तु-कक्षादेर्निरन्तरं कामाधिष्ठानत्वात्तचुम्बनैरुपायैः स्वस्य भावप्राप्तिसमये तामपि भावमलम्भयदिति भावः । 'भावभजनेन तु-' इति पाठे-स्वीयेन भावभजनेन निमित्तेन बाह्वादिचुम्बनैरिति व्याख्या ॥


  1. लेखकप्रमादपतितोयं पाठः । णिनिमित्तकगुणेन सकलेष्टसिद्धेः । अतोऽभवेनोक्क्त्त्सूत्राप्रवृत्तेः । अड्चडोरभेदङ्गीकरणे तु अवीवचदित्यत्रोमः, अपीपततदित्यत्रपुमोऽप्यापत्तेः ।
  2. 'दृशेश्च' इति वार्तिकेनेति सुवचम् । सूत्रे ज्ञानविशेषार्थानामग्रहणात् ।