पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०४
नषधीयचरिते

गुप्तं यथा तथा विसर्जितः प्रेषितः निजः कटाक्षः सकलां पुरीमविलोक्यैव किंचिन्नरीक्ष्य भैम्यनुरागबाहुल्यात्सहसासमय एव पुरीनिरीक्षणान्निवर्तिना शीघ्रं परावृत्तेन तदीक्षणेन नलकटाक्षेण सहार्धपथ एव समागमं संबन्धं ययौ । उभावपि परस्परानुरागेण क्षणमात्रमप्यवलोकनान्तरायं न सहेते स्मेति भावः । नितरामनुरागः सूचितः । 'पुरी निरीक्ष्य' इति पाठे 'पुरी निरीक्ष्य ईषद्न्यमनाः किमिति बुद्धा प्रेषितः । रहस्यं ज्ञातुं दूतोपि गुप्तं प्रेष्यते । प्रियाय 'क्रियार्थोपपदस्य-' इति चतुर्थी ॥

अथ नगरधृतैरमात्यरत्नैः पथि समियाय स जाययाभिरामः।
मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः ॥ १२४ ॥

 अथेति ॥ अथ पुरसमीपप्राप्त्यनन्तरं जायया कृत्वाभिरामो मनोहरः स नलो नगरे धृतैः स्थापितैरमात्यरत्नैः सह पथि समियाय मेलनं प्राप । किंभूतैः-कुतूहले भैमीसहितनलदर्शनकौतुके विषय उत्कैरुत्कण्ठितैः । तेन वा उदूर्ध्वं कं शिरो येषाम् । ऊर्ध्वीकृतशिरोभिः । कः कैरिव-कुसुमश्रिया चम्पकादिपुष्पशोभया सनाथो रमणीयो मधुर्वसन्तः क्रमेण वसन्तागमपरिपाट्या मिलितैर्मध्वास्वादकौतुकेनोत्कण्ठितैरलिभिर्भ्र- मरैरिव यथा संयुज्यते तथेत्युपमा ॥

कियदपि कथयन्स्ववृत्तजातं श्रवणकुतूहलचञ्चलेषु तेषु ।
कियदपि निजदेशवृत्तमेभ्यः श्रवणपथं स नयन्पुरीं विवेश ॥ १२५॥

 कियदिति ॥ स नलः पुरीं विवेश । किं कुर्वन्-स्वयंवरवृत्तान्तश्रवणकुतूहलचञ्लेषु तेषु मन्त्रिप्रवरेषु कियदपि स्वसंबन्धि वृत्तजातं स्वदूत्येन्द्रादिमायाप्रभृतिरूपं मुख्यं वृत्तान्तं संक्षेपेण कथयन् । तथा-कियदपि निजदेशवृत्तं स्वराष्ट्रे जातमेभ्योऽमात्येभ्यः सकाशाच्छ्रवणपथं नयनाकर्णयन् । ग्रामगतजातिः । 'अमुत्र-' इति पाठे 'अदः परस्मिन्नत्रापि' इति वचनामुत्रेत्यनेन व्यवहितोऽपि स्वयंवरः परामृश्यते ॥

अथ पथि पथि लाजैरात्मनो बाहुवल्ली-
 मुकुलकुलसकुल्यैः पूजयन्यो जयेति ।
क्षितिपतिमुपनेमुस्तं दधाना जनाना-
 ममृतजलमृणालीसौकुमार्य कुमार्यः ॥ १२६ ॥

 अथेति ॥ अथ पुरप्रवेशानन्तरं जनानां कुमार्योऽकृतविवाहाः कन्यास्तं क्षितिपतिमुपनेमुः समीपमागत्य नमश्चक्रुः । किंभूताः-पथि पथि प्रतिमार्गमात्मनो बाहुवल्लीनां भुजरूपलतानां मुकुलकुलेन कलिकावृन्देन सकुल्यैस्तत्तुल्यैर्लाजैर्मङ्गलद्रव्यतया शकुनदर्शनेन जय सर्वोत्कर्षेण वर्तस्वेति शब्दपूर्व पूजयन्त्यः । तथा-अमृतजलैः जाताया मृणाल्या बिसस्येव सौकुमार्य मार्दवं दधानाः । पुरप्रवेशे शकुनार्थं कुमार्य इत्युक्तम् । सकुल्यैः, दिगादित्वाद्यत् ॥