पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
नैषधीयचरिते

पुरा हठाक्षिप्ततुषारपाण्डुरच्छदा वृतेर्वीरुधि बद्धविभ्रमाः।
मिलन्निमीलं ससृजुर्विलोकिता नभस्वतस्तं कुसुमेषु केलयः ॥९७॥

 पुरेति ॥ कुसुमेषु पुष्पेषु नभस्वतो वायोः केलयः क्रीडा विलोकिताः सत्यः नलं मिलन्निमीलं कृतनेत्रसंकोचं ससृजुश्चक्रुः । किंभूताः-पुरा आदौ हठेन बलात्कारेण आक्षिप्ताश्चालितास्तुषारेण हिमेन पाण्डुराश्छदाः पत्राणि याभिस्ताः । तथा-वृतेः आवरणस्य संबन्धिन्यां वीरुधि लतायां बद्धविभ्रमाः कृतविशिष्टभ्रमाः कृतपक्षिभ्रमणा वा । छदलक्षणमावरणमाक्षिप्तं येनेति वायुविशेषणं वा । तिर्यगादिसंभोगावलोकनसुखादिवशात्कृतनेत्रसंकोचमित्यर्थः । विरहित्वादसह्यत्वाद्वा परसंभोगदर्शनस्यानुचितत्वाद्वा मिलन्ती निमीला नेत्रव्यापारो यस्य । वीरुधि स्त्रीलिङ्गत्वाद्योषिति नभस्वतः पुंलिङ्गत्वान्नायकस्य कुसुमेषुकेलयः कामक्रीडाः । 'नेक्षेतार्कं न नग्नां स्त्रीं न च संसक्तमैथुनाम्' इति याज्ञवल्क्यनिषेधात् ॥

 गता यदुत्सङ्गतले विशालतां द्रुमाः शिरोभिः फलगौरवेण ताम्।
कथं न धात्रीमतिमात्रनामितैः स वन्दमानानभिनन्दति स्म तान् ॥

 गता इति ॥ स नलः फलगौरवेण फलबाहुल्येन पुण्यजन्यफलाधिक्येन च अतिमात्रमतिशयेन नामितैर्नम्रितैः शिरोभिरग्रभागैर्मस्तकैश्च तां धात्रीं पृथ्वीम् , उपमातरं च वन्दमानान्स्पृशतो, नमस्कारं कुर्वतश्च तान्द्रुमान्, सुतांश्च कथं नाभिनन्दति स प्रीत्या कथं नास्तौषीत् । कांस्तान्-ये द्रुमा यस्या धात्र्या उत्सङ्गतल उपरिप्रदेशे अथवाङ्कस्थले विशालतां वृद्धिं गताः प्राप्ताः । ते हि युक्तकारिणः स्तोतुमुचिता आसन् । फलभरनम्रा हि वृक्षाः स्तोतव्या एव । विरहित्वादभिनन्दति स्म, किंतु न इति काकुर्वा । वियोगतप्ताय तस्मै स्मरोपकरणहेतवः पुष्पवृक्षा इव फलवृक्षा अपि न रुरुचिरे इति भावः । यतः–'दुःखिते मनसि सर्वमसह्यम्' इति भारविः । 'धात्री स्थादुपमातापि क्षितिरप्यामलक्यपि' इत्यमरः । दधति याम्, धयन्ति यामिति धात्री 'धः कर्मणि ष्ट्रन्' इति ष्ट्रनि ङीष् । नामितैरिति 'ज्वलह्वल-' इति पाक्षिकं मित्त्वम् ॥

 

नृपाय तस्मै हिमितं वनानिलैः सुधीकृतं पुष्परसैरहर्महः ।
विनिर्मितं केतकरेणुभिः सितं वियोगिनेऽदत्त न कौमुदीमुदः॥९९॥

 नृपेति ।। अहर्महः अह्नो दिवसस्य महस्तेजः तस्मै वियोगिने नृपाय कौमुदीमुदश्चन्द्रिकाजनितान्संतोषान्नादत्त । किंभूतमहर्महः-वनानिलैरुद्यानवायुभिर्हिमितं हिमीकृतम् । पुष्परसमकरन्दैः सुधीकृतममृतीकृतम् । केतकरेणुभिः केतकीकुसुमपरागैः सितं श्वेतं विनिर्मितं कृतम् । चन्द्रिकातुल्यमपि दिवसे तेजोविरहित्वात्तस्य चन्द्रिका


 १ 'पुसे' इति वा पाठः । 'अग्रतः' इति व्याख्यातं साहित्यविद्याधर्याम् । २ 'अत्र प्रस्तुतनभस्वद्विशेषणसामर्थ्यादप्रस्तुतकामुकविरहप्रतीतेः समासोक्तिरलंकारः' इति जीवातुः। ३ 'अत्रापि विशेषणसामर्थ्यात्पुत्रप्रतीतेः समासोक्तिरलंकारः' इति जीवातुः।