पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१३
द्वादशः सर्गः।

सा निरालम्वं महान्तं वेणुमाश्रित्य नृत्यतीत्यतिचित्रमित्यादि शातव्यम् । 'वंशो वणी कुले वर्ग पृष्ठस्यावयवेऽपि च' इति वि[१] श्वः ॥

इतो भिया भूपतिभिर्वनं वनादटद्भिरुच्चैरटवीत्वमीयुषी।
निजापि सावापि चिरात्पुनः पुरी पुनः स्वमध्यासि विलासमन्दिरम्

 इत इति॥इत अस्माद्राज्ञः सकाशाद्भिया भयेन वनाद्वनान्तरमद्भिर्गच्छद्भिर्भूपतिभिः उच्चैरतिशयेन अटवीत्वमरण्यानीत्वमीयुपी प्राप्ता सा प्रसिद्धा निजा स्वीयापि पुरी चिराद्वनान्तरभ्रमात्पुनर ध्यासि(वापि) प्राप्ता। तथा-तत्र पुर्यां स्वीयं विलासमन्दिरं रतिगृहं पुनरप्यधिष्ठितम् । वनवुद्ध्यैवेत्यर्थः । राज्यभ्रंशदशापेक्षयानेकवारं तत्रागत्य पुनरन्यत्र गत्वा पुनस्तत्रागच्छन्तीत्यर्थः । अनेन वैरिनगराण्युद्वासितानीति भावः । 'उपेयिवान्-'इत्य सूत्रे उपसर्गस्यातन्त्रत्वादीयुषीत्यत्र क्वसुः[२]

आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्तिः
सप्ताकूपारपारांसदनजनघनोद्गीतचापप्रतापः ।
वीरादस्मात्परः कः पदयुगयुगपत्पातिभूपातिभूय-
श्चूडारत्नोडुपत्नीकरपरिचरणामन्दनन्दन्नखेन्दुः ॥ १४ ॥

 आसीदिति ॥ हे भैमि, अस्माद्वीरात्पर उत्कृष्टः अन्यो वा क आसीद्वा । अपि तु एवंविधोऽयमेव, न त्वन्यः कश्चिदित्यर्थः । किंभूतः-सीमां समुद्रलक्षणां आ अभिव्याप्य सीमासहितं भूवलयं तस्य मलयजालेपनेपथ्यं चन्दनाङ्गरागरूपं नेपथ्यं भूषणं तदिव कीर्तिर्यस्य । (यदीय)कीर्तिचन्दनधवलितसमुद्रमण्डितभूमण्डलम् । तथा-सतानामकूपारपाराणां समुद्रपरतीराणां समाहारः सप्ताकूपारपारी सैव सदनं निवासस्थानं यस्य सप्तसमुद्रपरतीरवासी यो जनो लोकः तेन धनमविच्छिन्नं उद्गीत उच्चैर्गीयमानश्चापप्रतापो यस्य, चापश्च प्रतापश्च वा यस्य सः। तथा-पदयुगे चरणयुगले युगपत्समकालमेव पातिनः पतनशीला नमस्कारकारिणो भूपास्तेषां अतिभूयास्यतिवहूनि यानि चूडारत्नानि तान्येव वर्तुलत्वादुडुपत्न्यो नक्षत्ररूपाश्चन्द्रास्त्रियस्तासां कराणां किरणानां परिचरणं सर्वतः संचरणं तेन । अथ च-तासां हस्तैर्यत्परिचरणं चरणसेवा तया, कृत्वा अन्मदं नन्दन्तोऽतितरां समृद्धकान्तयो नखा एवेन्दवश्चन्द्रा यस्य । चरणपतितसकलराजशिरोमणिकिरणसंवर्धितनखकान्तिः। यशस्वी प्रतापवानत एव सर्वनृपतिवन्द्यचरण एतादृशः कोपि नास्ति तस्मादेनं वृणीष्वेति भावः । अन्योऽपि पत्नीकरकृतचरणसंवाहनेन नन्दति ॥

भङ्गाकीर्तिमषीमलीमसतमप्रत्यर्थिसेनाभट-
श्रेणीतिन्दुककाननेषु विलसत्यस्य प्रतापानलः ।


  1. 'रूपकालंकारः' इति जीवातुः
  2. 'अत्रैकस्यारिवर्गस्य क्रमादनेकास्वटवीष्वटवीभूतपुरीषु च वृत्तेन, तथा पुरीध्वपि पुरीत्वाटवीत्वयोः क्रमसंबन्धोक्त्या च, एकमनेकस्मिन् , अनेकमेकस्मिन्वा क्रमेण पर्याय इत्युक्तलक्षणं पर्यायभेदद्वयं द्रष्टव्यम्' इति जीवातुः।