पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०७
द्वादशः सर्गः।

रथोत्तमाः श्रेष्ठरथाः । इत्यनेन विलम्बे जातेऽपि शीघ्रागमनं सूचितम् । विलासिनः, 'यो कसलस-' इति घिनुण् । रथैरुत्तमा इति समासः । अपरे अपरे. वीप्सायां द्वि[१]रुक्तिः ॥

ततः स भैम्या ववृते वृत्ते नृपैर्विनिःश्वसद्भिः सदसि स्वयंवरः।
चिरागतैस्तर्किततद्विरागितैः स्फुरद्भिरानन्दमहार्णवैर्नवैः ॥२॥

 तत इति ॥ ततः सदसि समाजे स भैम्याः स्वयंवरो ववृते । किंभूते सदसि-भैम्याः स्वसिन्वैराग्येण विनिश्वसद्भिर्विशेषेण मुक्तश्वासैः चिरागतैः पूर्वमायातैर्नृपः वृते । तथा तर्किता ऊहिता तेषु पूर्वागतेषु राजसु विरागिता । अर्थाद्भैम्याः । यस्तैः, स्फुरद्भिः शृङ्गारभङ्गया प्रकाशमानैः। तथा-एते न वृताः स्वयंवरशेपं प्रातानस्मानियं प्रायेण वरिष्यतीति बुद्ध्या आनन्दस्य महार्णवैरगाधसमुद्रैः प्रमुदिततरैर्नवैस्तत्कालागतैर्नृपैः वृते॥

चलत्पदस्तत्पदयन्त्रणेङ्गितस्फुटाशयामासयति स्म राजके ।
श्रमं गता यानगतावपीयमित्युदीर्य धुर्यः कपटाज्जनीं जनः ॥३॥

 चलदिति ॥ चलन्ति पदानि यस्य पुरस्ताद्गच्छन् धुरं वहति धुर्यः शिविकादण्डवाही जनः जनीं भैमीं राजके राजसङ्घमध्ये आसयति स्म आस्थापयत् । किं कृत्वा- यानगतौ अपि शिविकारोहणेनापि गमने सत्यपि इयं भैमी श्रमं गता निःसहा जातेति कपटाद्व्याजादुदीर्य उक्त्वा । किंभूताम्-शिविकापटान्तरितेन तत्पदेन भैमीचरणेन यत् यन्त्रणं यन्त्रणा वा पीडनं धुर्यजनस्य तदेव यद् इङ्गितमवस्थापनसूचिका चेष्टा तेन स्फुट आशयो नवनृपदिक्षामात्रविषयोऽभिप्रायो यस्यास्ताम् । जनी जायतेऽस्यां गर्भ इति, 'जनिघसिभ्यां च' इतीण्प्रत्यये 'जनिवध्योः इति वृद्धिनिषेधे 'कृदिकारात्-' ङीष् ॥

नृपानुपक्रम्य विभूषितासनान्सनातनी सा सुषुवे सरस्वती।
विहारमारभ्य सरस्वतीः सुधासरःस्वतीवार्द्रतनूरनूत्थिताः ॥ ४॥

 नृपानिति ॥ सा सनातनी नित्या सरस्वती देवता विभूषितं स्वीयसौन्दर्येणालंकृतमासनं यैस्तान्नृपानुपक्रम्य उद्दिश्य सरस्वतीः वाचः सुषुवे । उवाचेत्यर्थः। किंभूता वाचः-सुधासरःसु अमृतसमुद्रेषु विहारं जलक्रीडामारभ्य कृत्वा अतीवातितरामार्द्रतनूः। तथा-अनु पश्चादविलम्ब्यैवोत्थिताः। तस्मान्निर्गताः । अतिमधुरा इत्यर्थः। सनातनी, अव्ययत्वाट्टयुस्तुट् च ॥

वृणीष्व वर्णेन सुवर्णकेतकीप्रसून[२]वर्णादृतुपर्णमादृतम् ।
निजामयोध्यामपि पावनीमयं भवन्मयो ध्यायति नावनीपतिः॥५॥


  1. 'अत्र 'विलाविला' इत्यादौ नियमेनासकृद्वयञ्जनावृत्त्या छेकानुप्रासः । अन्यत्रानियमादृत्यनुप्रासः' इत्यु- भयोः संसृष्टिः, इति जीवातुः।
  2. 'प्रसूनपर्णात्' इति जीवातुसंमतः पाठः ।