पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नवमः सर्गः।

आनन्दयेन्द्रमथ मन्मथमग्नमग्निं
 कलाभिरुद्धर तनूदरि नूतनाभिः
आसादयोदितदयं शमने मनो वा
 नो वा यदीत्थमथ तद्वरुणं वृणीथाः ॥ १०८ ॥

 आनन्दयेति ॥ हे तनूदरि भैमि, त्वं वरणेनेन्द्रमानन्दय । अथवा नूतनाभिर्नवन- वाभिः केलीभिः सुरतक्रीडाभिः मन्मथमग्नं मदनजनितपीडामग्नमग्निं कामपीडायाः सकाशादुद्धर पृथक्कुरु। प्रवाहादिमग्नमन्यदपि नूतनकलश्यादिभिरुद्ध्रियते । वा अथवा शमने यमे मनः उदिता दया यस्यैवंविधं सकृपमासादय कुरु । वा अथवा यदि इत्थम् एवं नो इन्द्रादिवरणं न क्रियते अथ तर्हि वरुणं वृणीथाः वृणीष्व । चतुर्णां मध्ये यस्य कस्यापि वरणान्मम दूत्यं सफलयेति भावः ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
 ’श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
तस्यागादयमष्टमः कविकुलादृष्टाध्वपान्थे महा-
 ’काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः॥८॥

 श्रीहर्षमिति ॥ किंभूते महाकाव्य-कविकुलेन कालिदासादिमहाकविसमूहेन अ- दृष्टोऽध्वा प्रमेयमार्गः तस्य पान्थे नित्यं पथिके । अपूर्वप्रमेयपरितुष्टे काव्येऽयमष्टमः सर्गः अगात्समाप्तिं प्राप्तः॥

इति श्रीबेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्र- काशेऽष्टमः सर्गः॥

नवमः सर्गः ।

 दूतवचनश्रवणानन्तरं किमभूदिति वर्णयितुं नवमं सर्गभारभते-

  इतीयमक्षिभ्रवविनमेङ्गि[१]तस्फुटामनिच्छां विवरीतुमुत्सुका ।

  तदुक्तिमात्रश्रवणेच्छयाशृणोद्दिगीशसंदेशगिरं न गौरवात् ॥१॥

 इतीति ॥ इयं भैमी (इति पूर्वोक्ताम्) दिगीशसंदेशगिरं दिक्पालानां वाचिकं तस्य


  1. 'विभ्रमेङ्गितैः' इति जीवातुसंमतः पाठः ।