पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
नैषधीचरिते

 पुरेति ॥ अर्थात्पूर्वोक्ताचारदर्शनादाचाराञच्च पुरा आदावेव मया स्वमासनं परित्यज्य अत्यसर्जि भवते दीयते स्म तदेतदनर्हमपि योषिदासनत्वाद्राजानर्हत्वायोग्यमप्यासनं क्षणं क्षणमात्रं किमिति कुतो हेतोः नालंक्रियेत। किंत्वलंक्रियतामित्यर्थः । यदिच यद्यपि अन्यतोऽपि प्रयातुमन्यदेशमपि गन्तुं ईहा वाञ्छा विद्यते । तथाप्येतदलंक्रियतामित्यर्थः । त्वामेवोद्दिश्यागतमिति चेत्, न ममैतादृग्भागधेयाभावात् । अन्यत्र गमनेच्छायामपि क्षणमात्रमलंक्रियतामित्यर्थः । क्रियेत, प्रार्थनायां लिङ्[१]

 निवेद्यतां हन्त समापयन्तौ शिरीषकोषम्रदिमाभिमानम्।
 पादौ कियद्दूरमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते ॥ २४॥

 निवेद्यतामिति ॥ हे पुरुषश्रेष्ठ, तुच्छदयं कृपाशून्यं ते मनः कियहरं किंपरिमाणं दूरगमनलक्षणे प्रयासे इमौ पादौ निधित्सते हन्त इत्यनुकम्पायां निवेद्यतां मदने कथ्यताम् । किंभूतौशिरीषाणां शिरीषपुष्पाणां कोषः समूहस्तस्य म्रदिम्नि मार्दवविषये योऽभिमानः मत्तोऽधिकं कोमलं वस्तु नास्त्येवेति यो गर्वस्तद्विषये लोकस्य वा गर्वः तं समापयन्तौ नाशयन्तौ । अन्योऽपि निष्कृपः पुरुषः सुकुमारं प्रयासे प्रेरयति । अत्रागमनेनैव श्रान्तोसि, इदानीमितः क्व गन्तासीति भावः । 'शून्यं तु वशिकं तुच्छरिक्तके' इत्यमरः [२]

 अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां बनस्य ।
 त्वदाप्तसंकेततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ॥२५॥

 अनायीति ॥ त्वया अद्य कतमः किंसंज्ञको देशो वसन्तेन मुक्तस्य त्यक्तस्य वनस्य दशामवस्थामनायि प्रापितः । वसन्तेन विना यथा वनं निःशोभं, तथा त्वया विना स देशोऽपीत्यर्थः । कस्माद्देशादागतोऽसीति कथयेति भावः । तथा-अनेन मल्लक्षणेन जनेन त्वयि आप्तः विषयं प्राप्तः संकेतः समयः संबन्धो यया तस्या भावेन हेतुना कृतार्था चरितार्था संज्ञापि नामापि न श्रव्या, अपितु श्रोतुमर्हा। स्वनामापि कथयेत्यर्थः। श्रव्या, आवश्यकाभावात् 'अचो यत्' इति यत्[३]

 तीर्णः किमर्णोनिधिरेव नैष सुरक्षितेभूदिह यत्प्रवेशः ।
 फलं किमेतस्य तु साहसस्य न तावदद्यापि विनिश्चिनोमि ॥२६॥

 तीर्ण इति ॥ हे नरश्रेष्ठ, सुरक्षिते इह अन्तःपुरे तव प्रवेशोऽभूदिति यत्, एष अर्णोनिधिः समुद्र एव किं न तीर्णः, किं तु बाहुभ्यामर्णवतरणतुल्य इति एतस्यान्तःपुरप्रवेशरूपस्य साहसस्याविचार्यकारित्वस्य तु पुनः किं फलं प्रयोजनमित्यद्यापीदानीमपि न विनिश्चिनोमि । किमर्थमत्रागतमित्यपि कथयेत्यर्थः[४]


  1. 'अत्र विभावनालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र छेकानुप्रासोत्प्रेक्षोपमालंकारः' इति साहित्यविद्याधरी
  3. 'अत्र निदर्शना काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी
  4. 'अत्र निदर्शना काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी