पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
नैषधीयचरिते

 पदमिति ॥ इन्द्रः शतेन मखैः यज्ञशतेन यत्पदं प्राप स इन्द्रः तस्मै पदाय ते तव याचने प्रार्थनाविषये चाटूनि प्रियवचनानि करोतीति कारः । त्वं प्रसादं कुरु, तथा तत् ऐन्द्रं पदं स्वीकारकृदङ्गीकारसूचकं भ्रूनटनं भ्रूचालनं तदेव श्रमस्तेन प्रयासमात्रेणालंकुरुष्व । भ्रूभङ्गेनाङ्गीकुरुष्वेत्यर्थः । इन्द्रवरणे स्वर्गाधिपत्यं तवैव भविष्यतीति भावः । प्रभोर्भ्रूविक्षेप एवाङ्गीकारसूचकः । चाटुकारः, 'कृञो हेतुताच्छील्या -' इति प्राप्तस्य टस्य 'न शब्दश्लोक -' इति निषेधादण्[१]

  मन्दाकिनीनन्दनयोर्विहारे देवे धवे देवरि माधवे वा।

  श्रेयः श्रियां यातरि यच्च सख्यां तच्चेतसा भाविनि भावयस्व ॥ ८३ ॥

 मन्दाकिनीति ॥ मन्दाकिनीनन्दनयोर्विहारे जलक्रीडादौ यच्छ्रेयो मङ्गलं भवेत् । तथा -देव इन्द्रे धवे भर्तरि च यच्छ्रेयः । तथा -माधवे नारायणे देवरि स्वामिनः कनीयसि भ्रातरि च यच्छ्रेयः । तथा -यातरि भर्तृभ्रातृजायायां सखीप्रायायां लक्ष्म्यां च यच्छ्रेयः हे भाविनि, विचारचतुरे भैमि, त्वं तत्सर्वं चेतसा भावयस्व विचारय । इन्द्रवरणे यत्केनापि दुर्लभं तत्सर्वं त्वया सुलभमितीन्द्रं वृणुष्वेति भावः । देवे माधवे च । अग्न्यादीनां वरणे मन्दाकिनीविहारमात्रम् , न तु नन्दनविहारः । तथा -अग्न्यादिर्देवो वरो, न तु माधवो देवरः । तथा -श्रीः संपद्रूपा सखी, न तु लक्ष्मीरूपयातृरूपा सखी । इन्द्रवरणे त्वेतद्दूयप्राप्तिर्भविष्यति, तस्माद्विचारय(र्य) अग्न्यादीन्परित्यज्येन्द्रमेव वृणीष्वेति भावः । भावाः शृङ्गारादयो वा । 'श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ,' 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्' इत्यमरः । 'दिव ऋन्' इत्यौणादिक ऋन्प्रत्यये देवा तस्मिन्देवरि। 'यतेर्वृद्धिश्च' इति याता तस्यां [२] यातरि॥

  रज्यस्व राज्ये जगतामितीन्द्राद्याच्ञाप्रतिष्ठां लभसे त्वमेव ।

  लघूकृतस्वं बलियाचनेन तत्प्राप्तये वामनमामनन्ति ॥ ८४ ॥

 रज्यस्वेति ॥ त्रयाणामपि जगतां तस्मिन्राज्ये त्वं रज्यस्व प्रीतिमती भवेति इन्द्रात्सकाशाद्याच्ञाप्रतिष्ठां याच्ञाजन्यं माहात्म्यं त्वमेव लभसे प्राप्नोषि, नान्या । यस्य त्रैलोक्यराजस्य प्राप्तये बलियाचनेन लघूकृतः स्व आत्मा येन तं पुरुषं वामनं खर्वं महानुभावा आमनन्ति ब्रुवन्ति । याचनजन्यलघुत्वादेव तस्य वामनत्वं, न त्वन्यतः। लघुत्वमाश्रित्य वामनेन यद्राज्यमिन्द्रार्थमर्थितं, तद्राज्ये त्वं रज्यस्वेतीन्द्रेण स्वयं प्रार्थितायास्तव प्रतिष्ठा कथं न भवति, अपि तु भवत्येव । रज्यस्व 'रञ्ज रागे' दिवादिः । स्वरितेत्त्वादात्मनेपदम्[३]

  यानेव देवान्नमसि त्रिकालं न तत्कृतघ्नीकृतिरौचिती ते ।

  प्रसीद तानप्यनृणान्विधातुं पतिष्यतस्त्वत्पदयोस्त्रिसंध्यम् ॥ ८५ ॥


  1. 'अत्र हेतुरलंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र छेकानुप्रासरूपकालंकारौ' इति साहित्यविद्याधरी । 'अत्र मन्दाकिनीनन्दनविहारक्रियायां माधवदेवृकत्वश्रीयातृकत्वगुणयोश्च सामस्त्ये यौगपद्यात्समुच्चयालंकारः । 'गुणक्रियायौगपद्यं समुच्चयः' इति लक्षणात्' इति जीवातुः
  3. 'अत्र काव्यलिङ्गसमासोक्त्यलंकारौ' इति साहित्यविद्याधरी । 'व्यतिरेकेण दृष्टान्तालंकारः' इति जीवातुः।