पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैषधीयचरितस्य १७ सर्गे- लिप्सुर्भीमसुतां बलेन कलितः कूर्दन्करालः कलि- र्मा गास्तत्र वृतस्तया नल इति प्रोक्तोपि देवैः पथि । भैमी तर्हि वियोजयामि नलतः पापी प्रतिज्ञाय हा भ्राम्यन्नाप कथंचिदस्य निलयारामे विभीतं विभीः ॥ १७ ॥ १८ सर्गे- इत्थं तामथ मेदिनीतलशचीमासाद्य सौधे महा- रत्नस्फूर्जितकाञ्चनक्षितिभृति माचक्रशको नलः । नक्तं यत्नवशीकृतां क्रमगलल्लज्जां कलाकोविदः कंदर्पोदधिपारलम्भनतरीमुञ्चैर्मुदारीरमत् ॥ १८ ॥ १९ सर्गे- प्रातर्बोधविधित्सवो रससुधावर्षाः सहर्षा जगु- र्गाथा बोधकराः कराहतकलातोद्या गृहोद्यानगाः । बुद्धा प्राङ्गिषधेश्वरः सुरसरित्स्नातो रथस्थः समा- गच्छंस्तैरवलोकितो नतु पुनस्तन्निर्गमः सौधतः ॥ १९ ॥ २० सर्गे- प्राप्ते राज्ञि पुरोगता वितरति स्वर्णाम्बुजन्मान्युरी- कुर्वाणा नियमं समापयति सा मानं मनागाश्रिता । अङ्के कुर्वति लज्जिता सहचरीरुत्सार्य नीविस्मृशि द्रागुत्थाय चचाल चालसगतिर्लोलन्नितम्बा बहिः ॥ २० ॥ २१ सर्गे- सौधान्निःसरते स्मितं विकिरते राज्ञां नमो गृह्णते स्नात्वा त्र्यम्बकमर्चते मुररिपोः स्तोत्राण्यहो प्रश्नते । भुक्त्वा पर्यटते शनैः शतपदं मञ्चे प्रियामञ्चते सायं वर्णयते नमांसि कलये तस्मै नलक्ष्माभृते ॥ २१ ॥ २२ सर्गे- सायं सांध्यविधि विधाय विगलदोषः प्रदोषस्तवं प्रत्यारभ्य विधूदयावधि वधूत्सङ्गादनङ्गी स्तुवन् । तस्या ग्लौविषया गिरोऽमृतकिरः श्रुत्वा स काव्यस्थिर- प्रज्ञः प्राप परं स्मरन्स्मरनवानन्दो नलो विस्मयम् ॥ २२ ॥ १ 'कलातोद्यानि मधुरवाद्यानि ॥२ चन्द्रविषयाः ॥ ३ अत्रानन्दपदेन नैषधीयचरितकाव्यस्यानन्दाङ्कता सूचिता ॥