पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुक्रमणिका। ११ सर्गे- एते सन्ति सुरा इतः पुनरिमे दीव्यन्ति विद्याधराः किंच स्फाररुचः पृथक्पृथगितो द्वीपाधिपा आसते । सर्वे योग्यतमा वृणीष्व कमपि स्याद्यत्र वा त्वद्रुचि- चिा भूरि विलोभितापि विजहौ सा चित्तचञ्चन्नला ॥ ११ ॥ १२ सर्गे- पार्श्वे पश्य परे त्वदर्थमपरे द्रागा समुद्रादिमे प्राप्ताः प्राज्यपराक्रमक्रमयुजः पद्माक्षि पृथ्वीभुजः । एषु स्वीकुरु कंचिदेकमिति वाग्देव्योपदिष्टा पुरो यान्ती वीक्ष्य विसिष्मिये स्मितवतः सा पञ्च मञ्चे नलान् ॥ १२ ॥ १३ सर्गे- पञ्चस्वञ्चै नलेषु तन्वि कमपि श्रीवीरसेनोदयं देवं मञ्जु परीक्ष्य किं भ्रमयसि व्यर्थ त्वमस्मानिति । वाचा श्लेषवचःप्रपञ्चफलितामयैशमयेशया प्रोक्ता पञ्चनली विभाव्य समभूत्संदेहभूभीमभूः ॥ १३ ॥ १४ सर्गे- स्तोत्रप्रीतदिगीशदर्शितनला मन्दाक्षमन्दा सती नत्वा तानियमुत्ससर्ज करतः कण्ठे नलस्य स्रजम् । दिक्पालेषु गतेषु खं सह गिरा दत्त्वा वरानम्बरा- त्तामोदा निपपात मूर्धनि तयोः कल्पप्रसूनावलिः ॥ १५ ॥ १५ सर्गे- रक्तालंकृतिभिश्चमत्कृतिमती स्नानप्रमृष्टाकृति- भैमी मातृभिरुत्सवप्रकृतिभिः संस्कृत्य सज्जीकृता । भूषोद्भासिबलो नलोथ विभवैश्चित्रोपि पीतो दृशा स्त्रीभिस्तत्र जगाम कुण्डिननृपाहूतो विवाहोत्सुकः ॥ १५ ॥ १६ सर्गे-- भीमः श्रीनिषधेश्वरेण दुहितुः संपाद्य पाणिग्रहं जन्यान्भक्तमभोजयद्बहुसितं सौजन्यसिन्धुर्मुदा । इत्थं तां परिणीय भीमभवने रात्रीरुषित्वा कति प्रीतात्मा विलसंस्तया स निषधोद्देशान्प्रतस्थे नलः ॥ १६ ॥ १ वाग्देव्या ॥ २ पूर्ववणितानितिशेषः । ३ प्राप्नुहि ॥