पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
नैषधीयचरिते

नैषधीयचरिते त्वदिति॥हे भैमि,तपोभिः पुण्यैरद्य त्वां लब्ध्वा प्राप्य अमृततृप्ति(प्तिभाजां) पीयूषपानजनिततृप्तितुल्यतृप्तिभाजा तस्य नलस्य बहिरिन्न्द्रद्यारियाणां चक्षुरादीनां केवलानां यं 'आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्' इत्यादिश्रुतिसिद्धं स्वीयं देवत्वं चरितार्थं कृतकार्यमस्तु । एतावत्कालं शब्दमात्रेण तेषां देवत्वमभूत्, इदानीं त्वल्लाभेनामृततृप्तितुल्यत्वाद्देवत्वं सार्थकं भविष्यतीत्यर्थः। किंभूतस्य तस्य-त्वय्येव बद्धा निवेशिता बुद्धिमनो येन । अनशननियमवतश्च । किंभूतानामिन्द्रियाणाम्-मनसस्त्वयि लीनत्वात्तेषु मनोव्यापाराभावादुपवासव्रतं विद्यते येषाम् । अन्यस्यापकृष्टेन्द्रियस्यानशननियमव्रतः परब्रह्म ध्यायतः पुण्यैस्तदेव ब्रह्म लब्ध्वा मोक्षलक्षणानन्दभाजो देवत्वं सार्थकं भवतीत्युक्तिः । बहिरिन्द्रियाणां निजव्यापारेष्वप्रवृत्तिस्तपः। विषयभोगाभावश्चोपवासः। अमृतपाने हि देवानां देवत्वं, तथा त्वल्लाभे तदिन्द्रियाणामपि देवत्वं कृतार्थमस्तु । देवभूयम् । भुवो भावे क्यप् । उपवासश्चासौ व्रतं चेति कर्मधारयादिनिः समर्थनीयः। उपवासेन व्रतिना इति वा समाधिः॥ नलस्य तद्विरहेण कामजनितं विरहज्वरमाह-

तुल्यावयोर्मूर्तिरभून्मदीया दग्धा परं सास्य न ताप्यतेऽपि ।
इत्यभ्यसूयन्निव देहतापं तस्यातनुस्त्वद्विरहाद्विधत्ते ॥ १०२ ॥

 तुल्येति ॥ हे भैभि, अतनुः कामः त्वद्विरहात्तस्य नलस्य देहतापं विधत्ते करोति । किं कुर्वन्निव-इति पूर्वोक्तप्रकारेण अभ्यसूयन्निव ईर्ष्यां कुर्वन्निव । इति किम्-आवयोः कामनलयोर्मूर्तिः शरीरं पूर्वं तुल्या समानाभूत्, अनन्तरं मदीया सा मूर्तिः दग्धा, अस्य नलस्य सा मूर्तिः परमतिशयेन ताप्यतेऽपि न एतच्छरीरस्य दाहोऽपि न क्रियते, एवं परं संतापोऽपि केनचिन्न क्रियत इति । अनङ्गस्त्वद्विरहादेव देहतापं करोति, नान्यस्मादित्यर्थः । मम च तस्य च आवयोः 'त्यदादीनां मिथः' इत्येकशेषः ॥ दशा वर्णयति-

लिपिं दृशा भित्तिविभूषणं त्वां नृपः पिबन्नादरनिर्निमेषः ।
चक्षुर्झरैरार्पितमात्मचक्षूरागं स धत्ते रचितं त्वया नु ॥ १०३ ॥

 लिपिमिति ॥ नृपो नलः दृशा दृष्टया भित्तेर्विभूषणमलंकारभूतां लिपिं चित्रनिर्मितां त्वामादरेण तात्पर्येण निर्निमेषो नेत्रसंकोचरहितः सन् पिबन्सादरमवलोकयंश्चक्षुर्झरैर्निनिमेषत्वादनुरागवशाच्च जातैर्नॆत्रबाष्पप्रवाहरापत जनितमात्मचक्षुराग स्वीयनयनयोर्लोहितमानं धत्ते । उत्प्रेक्षते त्वया रचितमिव जनितमिव । अयं बाष्पजनितलोहितिमा न भवति, किंतु त्वद्विषयको नयनानुरागः। प्रथमावस्था ।


१ 'अत्र समासोक्तिरलंकारः' इति साहित्यविद्याधरी । 'अर्थान्तरप्रतीतेर्ध्वनिरेवेत्यनुसंधेयम्' इति जीवातुः। २. 'अत्रोत्प्रेक्षालंकारः । अत्र चिन्तालक्षणा स्मरदशोक्ता' इति साहित्यविद्याधरी। ३ 'अत्र नयनप्रीतिर्विषयनिवृत्तिश्च स्मरदशा प्रतिपादिता । अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।

'अत्रोभयकारणसंभवादुभवस्मिन्नपि रागे जाते श्लेषमहिम्नैकत्राभिधानात्कारणविशेषसंदेहः' इति जीवातुः।