पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सुवर्णादिशुद्धिः


तत्र मनुः

अग्नेश्चषां च संयोगात् हेम रूप्यं च निर्वभौ ।
तस्मात्तयोः स्खयोन्यैव निर्णको गुणवत्तर" इति ।

तथाच शातातपः

‘‘सौवर्णं राजतं वाऽपि शुद्धपात्रं तु न त्यजेत् ।
इतरेषां तु शुद्धिः स्यात्तापलेखन मार्जनैः ।

अद्भिः काञ्चनराजतशङ्कशुक्तीनां तद्गुणवर्णस्नेहवैवण्यपङ्क

तानां यवगोधूपकलायमापममूर मुद्गोमयचूर्णेर्मार्जनम् । ताम्रा
णामम्ललवणाभ्यां कास्याना भस्मना, कृष्णयसानां घर्षणं शै
लानां सिकताघर्षणैः, मणिमयानां शिलाघर्षणमाऊँनैरिति ।

तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्माना ऽद्भिर्तृदा चैव शुद्धिरुक्ता मनीषिभिरिति ।
‘‘तथा राजतकांस्यानां त्रपूणां सीसकस्य च ।
शौचं यथार्ह कर्तव्यं क्षाराम्लोदकवारिभिः ॥

योगी

‘‘सौवर्णान्ताब्जानामूर्धपात्रग्रहश्मनाम् ।
शक्ररज्जुमूलफलवासवदलचर्मणाम् ।