पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
नृसिहप्रसादे

पिण्डपितृयज्ञस्यैवैतदिति । तदाह कात्यायन

‘पितृयज्ञे तु निर्वर्य विभश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यात्पश्चात्तु मासिकम्” इति ।
इति श्रीमद्दमीनृसिंहचरणयुगलसरोरुहभ्रमरसकलमण्डन मण्ड
नसमस्तयवनाधीश्वर श्री निजामसाह समस्तराज्य धुरन्धर श्री
मन्महाराजाधिराज श्रीदलपतिराजविरचिचे श्रीनृसि
हमसादे श्राद्धसारेकालनिरूपणम् ।



अथ पात्रनिरूपणम् ।


देशे कालं च पात्रे चेत्याद्यभिहितम् । तत्र देशः दक्षिण
प्रवणादिः, कालोऽपराहादिः । अथ पात्रम्-तथा च सस्यव्रत

’पितृप्रीतिनिमित्तानि द्रव्यं पात्रं सुतो विधिः ।
प्रधानं पात्रमेतेषा पात्रासिद्धौ पतेदधः इति

पात्रस्याहवनीयस्थानीयत्वात्तत्सिद्धौ महान् यत्नः कर्तव्य ।

इत्यवसीयते । तत्र पात्रशब्दव्युत्पत्तिः सत्यव्रतोक्ता

“परे यत् हव्यकव्यानि स तारयति दैवतम् ।
तेनापात्रे प्रदानं यद् गच्छेत्त नैव दैवतम्" इति ।

तत्र पात्रप्रशंसा योगिनोक्ता

‘‘तपस्तप्त्वाऽथुजद् ब्रह्म ब्राह्मणान्वेदगुप्तये ।
तप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च इति ।