पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
श्राद्धसारे श्राद्धमहिमा ।

कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ।
वरिष्ठः सर्वधर्माणा माक्षधर्मः सनातनः ।।
पितृणां हि प्रसादेन प्राप्यते सुमहात्मना ।
आयुः पुत्रान् धनं विद्यां स्वर्ग मोचनं मुखानि च ।
राज्य चापि प्रयच्छन्ति प्रीताः पितृगणा नृप ? ।
रतिशक्तिः स्त्रियः कान्ता भोज्ये भोजनशक्तिता ।।
दानशक्तिः स्वविभवा रूपमारोग्यमेव च ।
श्राद्धपुष्पमिदं प्राक्त फल ब्राह्मणसङ्गमः ।।
श्रूयते हि पुरा मोक्ष प्राप्ताः कौशिकम्यूनवः ।
पञ्चभिर्जन्मसम्वन्धैः प्राप्ता ब्रह्मपदं परम् ।
कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः ।
नामतः कर्मतश्चास्य सुतान् सप्त निबोधत ।।
स्वसृमः क्रोधनो हिस्रः पिशुनः कविरेव च ।
वाग्दुष्टः पितृवत्तीं च गर्गशिष्यास्तदाऽभवन् ।
पितर्युपरते तेषामभूद् दुर्भिक्षमुल्बणम् ।
अनावृष्टिश्च महती सर्वलोकभयङ्करी ।
गर्गादेशाद्वने दोग्ध्री रक्षन्तस्ते तदा द्विजाः ।
हनामः कपिलामेका वयं चुत्पीडिता भृशम् ।।
इति चिन्तयता तेषां लघु प्राह तदाऽनुजः
अथाऽवश्यमियं वध्या श्राद्धरूपेण योज्यताम् ।।
श्राद्धे नियोज्यमानेय पापात् त्रास्यति नो ध्रुवम् ।