पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति श्रीमचतुर्दशभुवनैकनाथ महेन्द्रादिदेवपूजितचरणकमल सटाड
म्बरव्याप्तभुवनत्रय भक्तानुग्रह कपिप्रसन्नवदन प्रल्हादमणयवरद
कर दनैक्यजात सकल जगदेवसुदेवश्रीलक्ष्मीनृसिंहचरणयुगलस
रोरुहलसमूर्यवंशतिलक औौत्कल गौडगुर्जरमालवमागध पाञ्चाल
कर्णाटकऽsqनेक पौढथजास्पृहणीयकीर्ति सकलभूमण्डल
खण्ड दिङ्मण्डलनीयमाननिजभुजार्जितप्रतापासादित
सकल साम्राज्यथरमवैभव स्त्रपदच्युतसंस्थापितानेक
सामन्तचक्र चूडामणिकिरणरञ्जित चरणारविन्द
सकल भूमण्डलमण्डन श्रीमत्प्रौढ़मताप महाराजा
धिराज सर्वपुरिसुन्दरिदेवगिरिवराधीश्वर सम
स्तयवनाधीश्वर श्रीमन्महारजनिजामसाह सकल
विद्याविशारद याज्ञवल्कीयलुप्तशाखाप्रवर्तक
श्रीवल्लभात्मज श्रीवलपण्डितप्रसादासादित
श्रीसूर्यपण्डिताभिघ गुरुमन्वादिप्रणीत नीति
शास्त्राभिज्ञ महाकार्यं स्त्रकार्यवेक्षण
प्रतिनिधीकृत श्रीमहाराज श्रीदलप
तिराजविरचिते श्रीनृसिंहप्रसादे


श्रद्धसारः सम्पूर्णः।


तृतीयः सारः