पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चैव पितः प्रोक्तः पिता नशाकर्मणि ।
पितुरक्षयकाले तु तय भ्रान्तिर्न विद्यते इति ।

अत्रायमनुष्ठानक्रमः श्रद्वासनम् । ततः क्षणदानम् , तत

श्रावाहनादि । तदुक्तं सग्रहकृता –
तपुनरप दत्वा निमन्त्रयेदिति । निमन्त्रण च अङ्गष्टरहि
तहस्तं गृहीत्वा देयम्
निरङ्गष्ट zीत्वा च विश्वान्दैत्रान्ममाहयेदिऽति पुराणवच
नात् । निरङ्कष्ट हस्तं गृहीत्वा निमन्त्र्य विश्वान्देवानावाहयेदिति
वात्रयायेः । अथवा अदां श्रमन्श तत आसनम् , तत आवा
इनादि । तत्राह याज्ञवल्क्य

‘पाणिप्रक्षालन कृत्वा विष्टरार्थं कुशानपि ।
श्रावाहयेदनुज्ञातो विश्वे देवास इस्टूचा इति ।

अयमाशयः । अद्भिः पाणिसंशोधनं विधाय कुशानपि पाणौ

दवा दैवे दक्षिण जान्वालभ्य पित्र्ये च सख्यं जान्वालभ्य दैवे
क्षणः क्रियतामिति यजमानेनोक्ते तथेति ब्राह्मणेनोक्ते प्राप्नोतु
भवानिति यजमनेनोक्ते प्रानवानीति ब्राह्मणेनोक्ने एउँक कुशमा
सने एकैकं पादयोरिति ब्राह्मणे विनियोगं कुर्यात् ।

‘निधाय वा दर्भचदूनासनेषु समाहितः ।

प्रैषानुप्रैपसंयुक्त विधानं प्रतिपादयेदिति देवलस्मरणात् ।

अतिकर्तव्यता यमस्मृत्युक्ता

‘‘यवहस्तस्ततो देवान् विज्ञाप्यावाहनं प्रति ।
आवाहयेदनुज्ञातो विश्वे देवास इत्युचार इति ।