पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ सर्ग.] धर्मशर्माभ्युदयम् । जगत्त्रयोत्तंसितभासि तद्यशःसमग्रपीयूषमयूस्खमण्डले । विज़म्भमाणं रिपुराजदुर्यशो बभार तुच्छेतरलाञ्छनच्छबिम् ॥ २२ ॥ वमन्नमन्द रिपुवर्मयोगत. स्फुलिङ्गजालं तदसिस्तदा बभौ । वपन्निवासृग्जलसिक्तसगरक्षितौ प्रतापद्रुमबीजसंततिम् ॥ २३ ॥ अवाप्तवान्छाभ्यधिकार्थसंपदोन्नतेषु सक्रान्त इवानुजीविषु । मदस्य लेशोऽपि न तस्य कुत्रचिन्महाप्रभुत्वेऽपि जनैरदृश्यत ।। २४ ॥ द्विषत्सु कालो धवल क्षमाभरे गुणेषु रक्तो हरित प्रतापवान् । जनेक्षणे पीत इति द्विषा व्यधादनेकवर्णोऽपि विवर्णतामसौ ॥ २५ ॥ प्रतापवह्नौ किल दीपिते ककुष्करीन्द्रभस्त्राकरफूत्कृतानिले । स काचनाभा कटक जगत्पुटे दधानमावर्तयति स्म विद्विषाम् ॥ २६ ॥ अवापुरेके रिपव पयोनिधे. परे तु वेला बलिनोऽस्य भूभुजः । ततोऽस्य मन्ये न कुतोऽप्यपूर्यत प्रचण्डदोर्विक्रमकेलिकौतुकम् ॥ २७ ॥ भयातुरत्राणमयीमनारत महाप्रतिज्ञामधिरूढवानिव । न भूरिशङ्काविधुरे रिपावपि क्वचित्तदीयासिरचेष्टताहितम् ॥ २८ ॥ स कोऽपि चेदेकतमेन चेतसा क्षमेत संचिन्तयितु फणीश्वर । तदा तदीयारसनासहस्रभृद्गुणानिदानीमपि किं न वर्णयेत् ॥ २९ ॥ निशासु नूनं मलिनाम्बरस्थिति प्रगल्भकान्तासुरते द्विजक्षति । यदि क्विप' सर्वविनाशसस्तव. प्रमाणशास्त्रे पेरमोहसंभव ॥ ३० ॥ धनुर्धराणा करवालशून्यता हिरण्यरेतस्यविनीतता स्थिता । अभूज्जगद्विभ्रति तत्र केवलं गुणच्युतिर्मार्गण एव निश्चलम्॥३१॥(युग्मम्) निरञ्जनज्ञानमरीचिमालिनं जिनेन्द्रचन्द्र दधत प्रमोदतः । न तस्य चेतस्यखिलक्षमापत्तेस्तमोऽवकाशः क्षणमप्यलक्ष्यत ॥ ३२ ॥ , १. कृष्णवर्ण , यमच २ शुक्ल , वृषभश्व, ३ हरिद्वणं , इन्द्राच्छ ४. पीतवर्ण सादरमवलोकितश्च ५ वर्णरहितत्वम्, नीचत्व च ६ काचन अनिर्वचनीया शो- भाम: सुवर्णकान्ति च ७. सैन्यम्, कङ्कण च ८ व्याकरणप्रसिद्धस्य प्रत्ययविशे- पस्य ९ परम-उद्द, पर-मोह १. हिरण्यरेता अग्नि स एव अविना तद्वाहनभूतेन मेषेण नीयते नान्य. कश्वनाविनीत. शीलरहित